Enter your Email Address to subscribe to our newsletters
- 40 सहस्रं श्रद्धालवः कुष्मांडा स्वरूपस्य दर्शनम्
मीरजापुरम्, 25 सितम्बरमासः (हि.स.)।
हलियाक्षेत्रे गडबडा-शीतलाधामे नवरात्रस्य चतुर्थदिने माँ कुष्माण्डादेव्याः पूजन-दर्शनम्।
नवरात्रस्य चतुर्थदिने गुरुवासरे हलियाक्षेत्रे गडबडा-शीतलाधामे भक्तजनानां सैलाबः उमीयत। प्रातःकालात् एव पुष्पैः अलङ्कृतं मातुः दरबारं प्रति भक्तानां आगमनगमनं प्रवृत्तम्।
दिनान्ते पर्यन्तं प्रायः चत्वारिंशत्सहस्रं श्रद्धालवः मातुः चरणयोः शिरसा नत्वा स्वमनोकामनाः याचितवन्तः। ते नारिकेलं, चूनरी, हल्वापूरीं पुष्पाणि च अर्पयित्वा आशीर्वादं लब्धवन्तः।
मातुः दरबारं प्रति भक्तानां अद्भुतं श्रद्धानिवेदनं दृष्टं। परम्परायाः अनुसारं केचन भक्ताः नङ्गपादेन, केचन शयित्वा गत्वा अपि मातुः दर्शनं कृतवन्तः। सेवटी-नद्यां स्नानं कृत्वा शुद्धाः स्त्रियांश्च पुरुषाश्च पृथक्पङ्क्तिषु स्थित्वा पूजनार्थं अग्रे प्रस्थिताः।
मन्दिरस्य कपाटं उद्घाटिते सति भक्ताः नारिकेलं, चूनरीं, पुष्पमालां च गृहीत्वा दीर्घपङ्क्तिषु स्वपार्यायाय प्रतीक्षां कृतवन्तः। बहूनां क्षणानां प्रतीक्षया अनन्तरं मातुः एकदर्शनं लब्ध्वा भक्ताः हर्षेण झूमितवन्तः। तेषां घोषैः सम्पूर्णं मन्दिरपरिसरं गुंजितम्।
घण्टा-घडियालानां निनादः, मातुः जयघोषाश्च गडबडा-शीतलाधामं भक्तिरसेन आप्लावयन्।
भीमजनसमूहम् अनुशासयितुं सुरक्षा-व्यवस्था कठोरा कृता आसीत्। एकः पीएसी-प्लाटूनः सह थानाध्यक्षः श्रीराजीवकुमारः श्रीवास्तवः, मेलाप्रभारी श्यामलालः, मन्दिरप्रबन्धकः प्रकाशचन्द्रः शुक्लः, सुभाषचन्द्रः शुक्लः, ज्ञानचन्द्रः शुक्लः च श्रद्धालूनां सेवायां व्यवस्थायां च निरन्तरं संलग्नाः।
मन्दिरपुजारी मंगलधारीमिश्रः अवदत् यत्—“नवरात्रस्य चतुर्थदिने प्रभातकालादारभ्य भक्तानां रेला अविरतम् आगच्छत्। सायंसन्ध्यापर्यन्तं चत्वारिंशत्सहस्राधिकाः भक्ताः मातुः कुष्माण्डादेव्याः दर्शनं कृतवन्तः।
---------------
हिन्दुस्थान समाचार