Enter your Email Address to subscribe to our newsletters
चंडीगढम्, 25 सितंबरमासः (हि.स.)। पण्डित–दीनदयाल–उपाध्यायस्य जयन्त्यां स्वच्छतापक्षपक्ष्याः अन्तर्गतं केन्द्रीयगृहनगरीयविकासमन्त्री मनोहरलालः अत्र किरणनाट्यगृहस्य समीपे स्थिते सेक्टर्–२२ व्यापारीकेन्द्रे श्रमदानं कृतवान्। अस्मिन् अवसरे ‘एकः दिवसः, एकहोरा, एकत्र’ इति पहलायाः अन्तर्गतं राष्ट्रव्यापी–स्तरे केन्द्रीय–मन्त्रिणां, राज्य–अधिकाऱिणां, सामान्य–नागरिकाणां च सहभागितया अभियानं सञ्चालितम्।
मन्त्री मनोहरलालः ‘एक्स्’ इत्यस्मिन् लेखित्वा उक्तवान् यत्—पण्डितदीनदयाल–उपाध्यायस्य जयन्त्यां प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्वच्छभारतसंकल्पम् अग्रे नीत्वा चण्डीगढ़स्थितसेक्टर्–२२–व्यापारकेन्द्रे श्रमदानस्य अवसरः लब्धः। सः अवदत् यत् दशकं पूर्वं राक्तदूर्गस्य प्राचीरे प्रधानमन्त्रिणा आरब्धः स्वच्छ–भारत–अभियानस्य घोषः अद्य सफलः जन–आन्दोलनरूपेण परिणतः अस्ति।
तेन लोकेषु आह्वानं कृतम् यत्—स्वच्छता केवलं एकस्य दिवसस्य संकल्पः न, अपितु जीवनस्य नित्यचर्यायाः अङ्गं भवितुमर्हति। सः अवदत् यत् स्वच्छतां स्वीकरोमि चेत्, वयं उज्ज्वलस्य, स्वच्छस्य, आरोग्ययुक्तस्य, समृद्धस्य च राष्ट्रस्य निर्माणे योगदानं दातुं शक्नुमः
------------
हिन्दुस्थान समाचार / अंशु गुप्ता