Enter your Email Address to subscribe to our newsletters
बांसवाड़ा-नगरस्य प्रदेशे प्रधान मन्त्री नरेन्द्रः मोदी 1,22,100 कोटि रूप्यकाणां व्ययेन नाना विकासपरियोजनानां शिलान्यासम् उद्घाटनं च करिष्यति।
परमाणु-ऊर्जाक्षेत्रस्य महत्संवर्धनं कृत्वा माही-परमाणु-ऊर्जापरियोजनायाः आधारशिलां स्थापयिष्यति।
ग्रेटर्-नोएडानगरस्थले उत्तरप्रदेश-अन्तर्राष्ट्रीय-व्यापारप्रदर्शनम्–2025 नामकस्य उद्घाटनं करिष्यति।
नवदेहली, 25 सितंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी अद्यतनं उत्तर प्रदेशे राजस्थानque च भ्रमणं करिष्यन्ति। ते प्रातः लगभग ९:३० वादने ग्रेटर नोएडायां उत्तर प्रदेश अन्तरराष्ट्रीय व्यापार-मेलानां २०२५ (UPITS-2025) उद्घाटनं करिष्यन्ति। अस्मिन अवसरि ते उपस्थितं जनसमूहं अपि सम्बोधितुं करिष्यन्ति। ततः प्रधानमन्त्रि राजस्थानं गत्वा १,२२,१०० कोटि रूप्यकाणां व्ययेन बहूनि विकास-परियोजनानां शिलान्यासं उद्घाटनञ्च करिष्यन्ति। मध्याह्ने लगभग १:४५ वादने बांसवाडायां जनसभायामपि भाषणं दास्यति। ते PM-कुसुम लाभार्थिभ्यः अपि संवादं करिष्यन्ति।
प्रधानमन्त्रिणः कार्यक्रमः भारतसरकारेण पत्रं सूचना कार्यालयेन (PIB) विज्ञप्त्या स्वपोर्टले प्रदत्तः।
उत्तर प्रदेशे प्रधानमन्त्री
PIB विज्ञप्त्याः अनुसारं, Make in India, Vocal for Local, आत्मनिर्भर भारत इत्येषु प्रतिबद्धतायाः अनुरूपं, प्रधानमन्त्रि नरेन्द्र मोदी गौतम बुद्धनगरजनपदे ग्रेटरनोएडायाम् उत्तर प्रदेश अन्तरराष्ट्रीय व्यापार-मेला-२०२५ (UPITS-2025) उद्घाटनं करिष्यन्ति। अयं व्यापार-मेला परम स्रोत यहीं से शुरू होता है इत्यस्मिन् विषये २५—२९ सितम्बरपर्यन्तं आयोज्यते।
तेन मेलनस्य त्रीणि मुख्यलक्ष्यानि सन्ति—नवाचारः, एकीकरणं, अन्तरराष्ट्रीयकरणम्। त्रि-आयामी ग्राहक-रणनीतिः अन्तरराष्ट्रीय-ग्राहकान्, देशीय व्यवसाय-से-व्यवसाय (B2B) ग्राह्कान् च देशीय व्यवसाय-से-उपभोक्ता (B2C) ग्राह्कान् लक्षयिष्यति, येन निर्यातकान्, लघु व्यवसायान्, उपभोक्तृन् च समसमान-अवसरः लभिष्यन्ति।
UPITS-2025 राज्यस्य विविध-शिल्पपरम्पराः, आधुनिक उद्योगाः, सशक्त MSME तथा उदित-उद्यमिनः एकस्मिनैव मंचे प्रदर्शयिष्यति। अस्मिन् हस्तशिल्प, वस्त्र, चमड़ा, कृषि, खाद्य-प्रसंस्करण, IT, इलेक्ट्रॉनिक्स, आयुषादयः प्रमुख क्षेत्राणि प्रतिनिधित्वं करिष्यन्ति। उत्तर प्रदेशस्य समृद्ध कला-संस्कृति-व्यञ्जनानि अपि एकस्मिनैव मंचे दर्शयिष्यन्ति। रूसः भागीदारदेशरूपेण सहभागी भविष्यति, येन द्विपक्षीय व्यापारः, प्रौद्योगिकी आदान-प्रदानः, दीर्घकालिक सहयोगस्य नवानि मार्गाणि सृज्यन्ते, तथा रणनीतिक-महत्त्वं वृद्धिं प्राप्स्यति।
अस्मिन व्यापारमेले २४०० अतिशय प्रदर्शकाः, १,२५,००० B2B आगन्तारः, तथा ४,५०,००० B2C आगन्तारः भागं ग्रहीष्यन्ति।
राजस्थानं प्रधानमन्त्री
पत्रं सूचना कार्यालयस्य विज्ञप्त्याः अनुसारं, प्रधानमन्त्रि मोदी बांसवाडायां केन्द्रराज्यसरकारयोः १,२२,१०० कोटि रूप्यकाणां व्ययेन बहूनि विकास-परियोजनानां शिलान्यासं उद्घाटनञ्च करिष्यन्ति। सर्वेषां कृते सुलभं, विश्वसनीयं, दीर्घकालिकं च विद्युत् आपूर्ति सुनिश्चितुं भारतस्य विद्युत् क्षेत्रे परिवर्तनं साधयितुं, प्रधानमन्त्रि अणुशक्ति विद्युत् निगम लिमिटेडस्य (अश्विनी) माही-बांसवाडा राजस्थान परमाणु-ऊर्जा परियोजनायाः (4x700 मेगावाट) आधारशिलां स्थापयिष्यन्ति, यस्य व्ययः लगभग ४२,००० कोटि रूप्यकाणि।
अयं देशस्य प्रमुखतमः परमाणु-शक्ति संयंत्रेषु एकः भविष्यति, यस्य विश्वसनीय आधार भार ऊर्जा आपूर्ति सुनिश्चितः स्यात्, पर्यावरण-संरक्षणं च भारतस्य विकसित परमाणु-ऊर्जा क्षेत्रे स्थितिं दृढां करिष्यति। आत्मनिर्भर भारतस्य भावनां प्रवर्धयितुं, माही-बांसवाडा परियोजनायाम् NPCIL द्वारा अभिकल्पितं विकसितं च उन्नत-सुरक्षा-सुविधाः सहितं चारः स्वदेशी ७०० मेगावाट-उच्च भार-भारी जल-रिएक्टराः सम्मिलिताः। अयं भारतस्य व्यापक Fleet Mode उपक्रमस्य अंशः भविष्यति।
प्रधानमन्त्री नरेन्द्र मोदी – राजस्थाने विकासपरियोजनानां उद्घाटनं तथा शिलान्यासः
स्वच्छ ऊर्जा परियोजनाः
देशस्य स्वच्छ-ऊर्जा आधारसंरचनायै महत्त्वपूर्णं प्रोत्साहनं ददातुं, प्रधानमन्त्रि मोदी राजस्थानदेशे लगभग १९,२१० कोटि रूप्यकाणां हरित-ऊर्जा परियोजनानां उद्घाटनं शिलान्यासञ्च करिष्यन्ति। ते फलौदी, जैसलमेर, जालौर, सीकरादिषु स्थलेषु सौर-परियोजनानाम् उद्घाटनं करिष्यन्ति तथा बीकानेरे अपि एका सौर-परियोजनायाः आधारशिलां स्थापयिष्यन्ति। अतिरिक्तं, आन्ध्रप्रदेशे रामागिरीस्थले अपि एकस्मिन सौर-पार्कस्य आधारशिलां ते स्थापयिष्यन्ति। एते परियोजनाः भारतस्य स्वच्छ-ऊर्जा सामर्थ्ये महत्वपूर्णं योगदानं दास्यन्ति, येन लाखानां टन-कार्बन-डाइऑक्साइड उत्सर्जननिरोधः साध्यते तथा पर्याप्तं हरित-ऊर्जां उत्पादितुं शक्यते।
प्रधानमन्त्री मोदी केन्द्रीय नवीकरणीय ऊर्जा क्षेत्र (REZ) उपक्रमस्य अन्तर्गत १३,१८० कोटि रूप्यकाणां अधिकतया मूल्यवती त्रयः विद्युत्-पारेषण परियोजनानां अपि शिलान्यासं करिष्यन्ति। एषा परियोजना २०३० पर्यन्तं अष्ट-सप्तराज्येषु १८१.५ गीगावाट् नवीकरणीय ऊर्जा क्षमता विकसितुं लक्षयति। एतेन ऊर्जा लोडं केन्द्रेभ्यः कुशलतया वितरणं सुनिश्चितं करोतु, ग्रिड्-स्थिरता च वृद्धिं प्राप्स्यति।
मुख्यपारेषणपरियोजनाः
राजस्थानस्य ब्यावरात् मध्यप्रदेशे मंदसौर पर्यन्त ७६५ केवी ट्रान्समिशन-लाइनः तथा सम्बद्ध सबस्टेशनविस्तारः।
राजस्थानस्य सिरोहीतः मंदसौरं मध्यप्रदेशे खंडवा पर्यन्त, सिरोही सबस्टेशन रूपान्तरण क्षमता वृद्धिः, मंदसौरं खंडवा च सबस्टेशनविस्तारः।
राजस्थानस्य बीकानेरात् हरियाणासिवानी तथा फतेहाबाद, पश्चात् पंजाब-पटरान पर्यन्त ७६५ केवी तथा ४०० केवी ट्रान्समिशन-लाइनः, बीकानेरे सबस्टेशनस्थापना, सिवानी सबस्टेशनविस्तारः।
एते परियोजनाः राजस्थानस्य उत्पादनकेंद्रात् भारतस्य अन्य लाभार्थराज्येषु १५.५ गीगावाट् हरित-ऊर्जायाः निर्बाधं हस्तांतरणं सुनिश्चितयिष्यन्ति।
ग्रिड् सबस्टेशन एवं ऊर्जा सुरक्षा
प्रधानमन्त्री मोदी जैसलमेरे बीकानेरे च त्रयः ग्रिड् सबस्टेशन (GSS) २२७ केवी तथा सम्बद्ध लाइनानां आधारशिलां स्थापयिष्यन्ति। बाड़मेर-जिले शिवे २२७ केवी GSS उद्घाटनं अपि करिष्यन्ति। एते ४९० कोटि रूप्यकाणाम् अधिकं व्ययवती परियोजनाः क्षेत्रे ऊर्जा सुरक्षा सुनिश्चितयिष्यन्ति।
किसानसशक्तिकरण – PM-KUSUM योजना
किसानानां सशक्तीकरणाय, प्रधानमंत्री मोदी राजस्थान, महाराष्ट्र, मध्यप्रदेश, कर्नाटकमध्ये PM-KUSUM योजना (घटक-ग) अन्तर्गत १६,०५० कोटि रूप्यकाणां अधिकमूल्यवती ३,५१७ मेगावाट् फीडर-स्तरीय सौरिकरण परियोजनानाम् उद्घाटनं करिष्यन्ति। एते परियोजनाः कृषी-फीडरानां सौरिकरणेन किफायती, विश्वसनीय, दीर्घकालिकं सिंचाई-विद्युत् सुनिश्चित्य, लक्ष कृषकाणां ऊर्जा-व्ययं न्यूनं कर्तुं, सिंचाई-व्यय-कटौतीं साधयितुं च सहाय्यं करिष्यन्ति।
जलसंसाधन परियोजनाः
रामजलसेतु-लिंक परियोजनायै तथा जलसुरक्षायै, प्रधानमंत्री मोदी राजस्थाने २०,८३० कोटि रूप्यकाणाम् अधिकमूल्यवती जल-संसाधन परियोजनानां शिलान्यासम् उद्घाटनञ्च करिष्यन्ति। ईसरदा फीडरनिर्माण, अजमेर-मोरसागर कृत्रिम जलाशय, चित्तौड़गढ़-फीडर, बीसलपुर बांध-इंटेक पंप हाउस, खारी फीडर पुनरुद्धार, इत्यादि परियोजनाः समाविष्टाः। प्रधानमंत्री ईसरदा बांध, धौलपुर लिफ्ट परियोजना, टाकली परियोजना च उद्घाटयिष्यन्ति।
पेयजलः एवं शहरी अवसंरचना
सर्वेषां सुरक्षित-स्वच्छ-पेयजलाय, प्रधानमंत्री अटल कायाकल्प तथा शहरी परिवर्तन मिशन (AMRUT 2.0) अन्तर्गत बांसवाड़ा, डूंगरपुर, उदयपुर, सवाई माधोपुर, चूरू, अजमेर, भीलवाड़ा जिलेषु ५,८८० कोटि रूप्यकाणां प्रमुख पेयजल आपूर्ति परियोजनानां आधारशिलां स्थापयिष्यन्ति।
मार्ग एवं परिवहनपरियोजनाः
प्रधानमन्त्री भरतपुर नगरे फ्लाइओवर, बनास नदीपार पुल, ११६ अटल प्रगति-पथ परियोजनानां शिलान्यासं करिष्यन्ति। बाड़मेर, अजमेर, डूंगरपुर जनपदेषु राष्ट्रीयराज्य-राजमार्ग परियोजनानां उद्घाटनं राष्ट्राय समर्पणञ्च करिष्यन्ति। २,६३० कोटि रूप्यकाणां अधिकं मूल्यवती एते परियोजनाः क्षेत्रीय सड़क संपर्कं सुधरिष्यन्ति, सुगम यातायातं सुनिश्चितयिष्यन्ति, सड़क-सुरक्षा च वृद्धिं दास्यन्ति।
स्वास्थ्य, सूचना एवं रेलसंपर्क
भरतपुरे २५० शय्या आरबीएम अस्पताल उद्घाटनम्।
जयपुरे IT विकास-ई-गवर्नेंस केन्द्र उद्घाटनम्।
मकरानायां ट्रीटमेंट प्लांट, पंपिंग स्टेशन सहित सीवरेज प्रणाली उद्घाटनम्।
मंडावा, झुंझुनू जनपदेषु सीवरेज तथा जलापूर्ति परियोजना उद्घाटनम्।
रेल संपर्कस्य वृद्ध्यर्थं:
बीकानेर- दिल्ली कैंट वंदे भारतएक्सप्रेस
जोधपुर- दिल्ली कैंट वंदे भारत एक्सप्रेस
उदयपुर सिटी-चण्डीगढ़ एक्सप्रेसः
रोजगार-निर्माणम्
राजस्थानसरकारी विभागेषु तथा संस्थासु नवनियुक्त १५,००० युवानां नियुक्तिपत्रवितरणम्। तेषु: ५,७७० पशुपालक, ४,१९० कनिष्ठ सहायक, १,८०० कनिष्ठ प्रशिक्षक, १,४६० कनिष्ठ अभियंता, १,२०० तृतीयश्रेणी स्तर-२ शिक्षक इत्यादयः सम्मिलिताः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता