Enter your Email Address to subscribe to our newsletters
जौनपुरम्, 25 सितम्बरमासः (हि.स.)।भारतीयजनतापक्षस्य सदर विधानसभा विभागेन गुरुवासरे भारतीयजनसंघस्य संस्थापकसदस्यस्य पण्डितदीनदयालोपाध्यायस्य जन्मदिने एका संगोष्ठी एकस्मिन होटले आयोजिता।मुख्य-अतिथिः उत्तरप्रदेश-सरकारस्य खेलयुवा कल्याण-राज्यमंत्री (स्वतन्त्रप्रभार) गिरिशचन्द्र यादवः, तथा विशिष्ट-अतिथिः नगरपालिकापरिषदायाः अध्यक्षा मनोरमा मौर्या आसीत्।राज्यमंत्री स्वतन्त्रप्रभार उक्तवान् – “पण्डितदीनदयालोपाध्यायः युगद्रष्टा आसन्। तैः एकात्ममानववाद-दर्शनं प्रदत्तम्। एकात्ममानववादः एषा धारणा, या सर्पिलाकारमण्डलाकृतेन स्पष्टः भवितुं शक्यते। अस्य केन्द्रे व्यक्ति, तेन सम्बन्धितं कुटुम्ब, तस्मात् समाज, जातिः, राष्ट्रम्, विश्वं च अनन्तब्रह्माण्डं समाहितम्।”पूर्वविधायकः सुरेन्द्रप्रतापसिंहः उक्तवान् – “पण्डितजी भारतस्य सनातन-चिन्तन-धारां युगानुकूलरूपेण प्रस्तुतेन एकात्ममानववादस्य विचारधारां प्रदत्तवन्तः। तं जनसंघस्य आर्थिकनीत्याः रचनाकारं मन्यन्ते। तस्य मतानुसारं आर्थिकविकासस्य प्रमुखं उद्देश्यं सामान्यमानुषस्य सुखं अस्ति। भारतदेशे निवसन्तः तथा तत्र ममत्वबोधं धृत्वा मानवसमूहः एकः जनः भवति।”भाजपा-पूर्व-जिलाध्यक्षः हरिश्चन्दसिंहः, अशोकश्रीवास्तवः, नगरपालिकापरिषदायाः अध्यक्षा मनोरमा मौर्या, आशीषगुप्ता, मानिकचन्द्रसेठः, विकासशर्मा च, स्ववक्तृत्वे पण्डितदीनदयालोपाध्यायस्य व्यक्तित्वे तथा कृतित्वे प्रकाशं दत्तवन्तः।संगोष्ठ्याः अध्यक्षतां पूर्वविधायकः बाकेलालसोनकरः कृतवान्, संचालनं च संतोषत्रिपाठी कृतवान्।कार्यक्रमे प्रमुखरूपेण श्याममोहनअग्रवालः, मनीषश्रीवास्तवः, डॉ. रामसूरतमौर्या, सुनीलसेठः, सारिकासोनी, कृष्णकुमारजायसवालः, प्रदीपतिवारी च सहित अन्ये जनाः उपस्थिताः।
हिन्दुस्थान समाचार