पंडित दीनदयाल उपाध्यायो युग दृष्टासीत् : गिरीश चंद्र यादवः
जौनपुरम्, 25 सितम्बरमासः (हि.स.)।भारतीयजनतापक्षस्य सदर विधानसभा विभागेन गुरुवासरे भारतीयजनसंघस्य संस्थापकसदस्यस्य पण्डितदीनदयालोपाध्यायस्य जन्मदिने एका संगोष्ठी एकस्मिन होटले आयोजिता।मुख्य-अतिथिः उत्तरप्रदेश-सरकारस्य खेलयुवा कल्याण-राज्यमंत्री (स्वतन
पंडित दीन दयाल उपाध्याय जी की जयंती पर आयोजित गोष्ठी में शामिल बीजेपी नेता और कार्यकर्ता


संगोष्ठी को संबोधित करते हुए राज्य मंत्री गिरीश चंद्र यादव


जौनपुरम्, 25 सितम्बरमासः (हि.स.)।भारतीयजनतापक्षस्य सदर विधानसभा विभागेन गुरुवासरे भारतीयजनसंघस्य संस्थापकसदस्यस्य पण्डितदीनदयालोपाध्यायस्य जन्मदिने एका संगोष्ठी एकस्मिन होटले आयोजिता।मुख्य-अतिथिः उत्तरप्रदेश-सरकारस्य खेलयुवा कल्याण-राज्यमंत्री (स्वतन्त्रप्रभार) गिरिशचन्द्र यादवः, तथा विशिष्ट-अतिथिः नगरपालिकापरिषदायाः अध्यक्षा मनोरमा मौर्या आसीत्।राज्यमंत्री स्वतन्त्रप्रभार उक्तवान् – “पण्डितदीनदयालोपाध्यायः युगद्रष्टा आसन्। तैः एकात्ममानववाद-दर्शनं प्रदत्तम्। एकात्ममानववादः एषा धारणा, या सर्पिलाकारमण्डलाकृतेन स्पष्टः भवितुं शक्यते। अस्य केन्द्रे व्यक्ति, तेन सम्बन्धितं कुटुम्ब, तस्मात् समाज, जातिः, राष्ट्रम्, विश्वं च अनन्तब्रह्माण्डं समाहितम्।”पूर्वविधायकः सुरेन्द्रप्रतापसिंहः उक्तवान् – “पण्डितजी भारतस्य सनातन-चिन्तन-धारां युगानुकूलरूपेण प्रस्तुतेन एकात्ममानववादस्य विचारधारां प्रदत्तवन्तः। तं जनसंघस्य आर्थिकनीत्याः रचनाकारं मन्यन्ते। तस्य मतानुसारं आर्थिकविकासस्य प्रमुखं उद्देश्यं सामान्यमानुषस्य सुखं अस्ति। भारतदेशे निवसन्तः तथा तत्र ममत्वबोधं धृत्वा मानवसमूहः एकः जनः भवति।”भाजपा-पूर्व-जिलाध्यक्षः हरिश्चन्दसिंहः, अशोकश्रीवास्तवः, नगरपालिकापरिषदायाः अध्यक्षा मनोरमा मौर्या, आशीषगुप्ता, मानिकचन्द्रसेठः, विकासशर्मा च, स्ववक्तृत्वे पण्डितदीनदयालोपाध्यायस्य व्यक्तित्वे तथा कृतित्वे प्रकाशं दत्तवन्तः।संगोष्ठ्याः अध्यक्षतां पूर्वविधायकः बाकेलालसोनकरः कृतवान्, संचालनं च संतोषत्रिपाठी कृतवान्।कार्यक्रमे प्रमुखरूपेण श्याममोहनअग्रवालः, मनीषश्रीवास्तवः, डॉ. रामसूरतमौर्या, सुनीलसेठः, सारिकासोनी, कृष्णकुमारजायसवालः, प्रदीपतिवारी च सहित अन्ये जनाः उपस्थिताः।

हिन्दुस्थान समाचार