Enter your Email Address to subscribe to our newsletters
-महानगरस्य सर्वेषु 1216 केंद्रेषु समाचर्यते पंडित दीनदयाल उपाध्यायस्य जन्म जयंती
प्रयागराजः, 25 सितंबरमासः (हि.स)।प्रधानमन्त्री नरेन्द्रमोदी “सेवापखवाडा” अन्तर्गत भारतीयजनतापक्षस्य महानगराध्यक्षस्य संजयगुप्तस्य नेतृत्वे एकात्ममानववादस्य प्रणेता पण्डितदीनदयालोपाध्यायस्य १०९वीं जन्मजयंत्याः शुभारम्भं पण्डितदीनदयालोपाध्यायस्य प्रतिमायाः उद्याने स्वच्छता अभियानं आयोज्य कृतवन्तः। अस्मिन समये तस्य प्रतिमायाः मल्ल्यर्पणं कृत्वा श्रद्धांजलि अर्पिता।
अस्मिन् अवसरे महानगराध्यक्षः संजयगुप्ता पण्डितदीनदयालोपाध्यायाय श्रद्धासुमनानि अर्पयित्वा कार्यकर्तृभ्यः उक्तवान् – पण्डितदीनदयालोपाध्यायः केवलं एकः व्यक्तिः नासीत्, किन्तु राष्ट्रवादस्य विचारानां व्यक्तित्वम् आसीत्। सः राष्ट्रियजनसंघस्य स्थापना-काले एव आत्मनिर्भरं विकसितं च भारतं निर्माणाय संकल्पं कृत्वा राष्ट्रवादस्य विचारधारां, एकात्ममानववादं, अन्त्योदयस्य च सिद्धान्तं प्रवर्तितवान्।
सः अपि उक्तवान् – वास्तवतः पण्डितदीनदयालोपाध्यायः एकात्मवादस्य, विकसितस्य च आत्मनिर्भरस्य भारतस्य विचारप्रणेता आसीत्। तेषां आदर्शेषु आचरन् प्रधानमन्त्री नरेन्द्रमोदी च मुख्यमंत्री योगीआदित्यनाथः “डबलइंजन्” शासनं द्वारा अन्त्योदयसिद्धान्तं यथावत् कार्यान्वितवन्तः, समाजस्य अन्तिमपङ्क्तौ स्थितस्य जनस्य कल्याणाय प्रयत्नं कुर्वन्तः।
सः अपि उपदेशयामास – भारतीयजनतापक्षस्य कार्यकर्तारः “सेवा एव संगठनस्य संकल्पः” इति मन्यन्ते, भूमौ उतरित्वा संगठनात्मककार्याणि कृत्वा सेवा-कार्यं कुर्वन्तु, एवं तैः सच्ची श्रद्धांजलि अर्पिता भवति।
अस्मिन अवसरि क्षेत्रीयउपाध्यक्षः अवधेशचन्द्रगुप्ता, पूर्वउपमहापौरः मुरारीलाल अग्रवाल, पूर्वजिलाध्यक्षः शशिवाष्र्णेय, राजेन्द्रमिश्रः, राधे-कृष्ण उपाध्यायः च पण्डितदीनदयालोपाध्यायस्य जीवनम् अवलोकयतुः।
मीडिया-प्रभारी राजेशकेसवाणी उक्तवान् यत् महानगरस्य सर्वेषु १२१६ बूथेषु पण्डितदीनदयालोपाध्यायस्य चित्रे श्रद्धांजलि अर्पयित्वा जन्मजयंतिः आयोजिता। सार्वजनिकेषु स्थलेषु स्वच्छता अभियानं सञ्चालितम्। सर्वेषु बूथेषु “मातृनाम्ना” एकः वृक्षः रोपितः।
महानगर-मण्डल-स्तरे पण्डितदीनदयालोपाध्यायस्य विचाराणि जनजनम् प्रति प्रापयितुं संगोष्ठी आयोजिता, या मण्डल-बूथाध्यक्षानां नेतृत्वे सम्पन्ना।
कार्यक्रमस्य अध्यक्षतां मण्डलाध्यक्षः अजयआनन्दः कृतवान्, संचालनं विक्रमसिंहभदौरियाः कृतम्।
अस्मिन् अवसरे कुंजबिहारीमिश्रः, राघवेंद्रसिंहकुशवाहा, डॉ. एल्.एस्. ओझा, पार्षदा सुनीताचोपड़ा, आशीषद्विवेदी, भोला तिवारी, चंद्राअहलुवलिया, पवनश्रीवास्तव, राजेशकेसवाणी, विवेकमिश्रः, विजयश्रीवास्तव, सुबोधसिंह, पतविंदरसिंह, नवाबखान्, अरुणसिंहः, बृजेशश्रीवास्तव, लोकेश्मुखर्जी, अनिलभट्टः, कमलेशः, मनोजः, अनिलगोस्वामी, विवेकयादवः, यशस्वीशुक्लः, आशुतोषपाण्डेः, अंकितसाहू, शांतनुघोषः, रामगोपालशुक्लः, आशीषगुप्ता, अमनशर्मा च सहस्राणि भाजपा-कार्यकर्तारः पदाधिकारिणश्च उपस्थिताः।
---------------
हिन्दुस्थान समाचार