Enter your Email Address to subscribe to our newsletters
भोपालम्, 25 सितम्बरमासः (हि.स.)। बालीवुड अभिनेता संजय दत्त: गुरुवासरे प्रातःकाले मध्यप्रदेशस्य उज्जैननगरे स्थितं विश्वप्रसिद्धं महाकालेश्वरमन्दिरं गतवान्, तत्र च बाबा महाकालस्य दर्शनं कृतवान्। संजय दत्त: भगवतः महाकालस्य भस्म आरातिक्याम् अपि भागं गृहीतवान्। सः नन्दीहले उपविश्य जपम् अपि कृतवान्। भस्म आरातिक्याः अनन्तरं सः देहलीतः एव बाबा महाकालस्य दर्शनं कृत्वा आशीर्वादं गृहीतवान्।
महाकालेश्वरमन्दिरस्य सहायकः प्रशासकः मूलचन्द जूनवालः अवदत् यत् अभिनेता संजय दत्त: अद्य प्रातः प्रायः 3 वादने बाबा महाकालस्य दर्शनार्थं मन्दिरं प्राप्तवान् आसीत्। सः अत्र पूर्णतया भक्तौ लीनः दृश्यते स्म। सः भगवावर्णस्य धौत-वस्त्रं कुर्तां च परिहितवान् आसीत्, मन्दिरं प्राप्य सः पूर्णतया भक्त्या सह ललाटे जय महाकालस्य तिलकम् आरोप्य भस्म आरातिक्यां भागं गृहीतवान्। सः प्रायः 2 होरे यावत् नन्दीहले उपविश्य बाबा महाकालस्य भस्म आरातिकां दृष्टवान्। भस्म आरातिक्यां बाबा महाकालस्य निराकारतः साकाररूपं दृष्ट्वा सः चकितः अभवत्। अस्मिन् समये कदाचित् संजय दत्त: हस्तौ संयोज्य बाबा महाकालस्य जापं कुर्वन् दृश्यते स्म।
संजय दत्त: पूर्णतया भक्त्या सह बाबा महाकालस्य दर्शनं कृतवान्। मन्दिरं प्राप्ते मार्गे सः एकस्याः लघुबालिकायाः ललाटे जय श्री महाकालस्य तिलकम् आरोहितवान्, तया सह किञ्चित्कालं वार्ताम् अपि कृतवान्। नन्दीहले भस्म आरातिक्यां सः भगवतः महाकालस्य प्रत्येकं श्रृङ्गारं दृष्टवान्, तस्य विषये सः पण्डितयशगुरुंअपि पृष्टवान्। पण्डितयशगुरुः भस्म आरातिका सम्बन्धिनीः संजय दत्तस्य सर्वाः जिज्ञासाः शान्तं कृतवान्।
दर्शनस्य अनन्तरं संजय दत्त: माध्यमैः सह वार्तालापे अवदत् यत् मम सौभाग्यम् अस्ति यत् बाबा महाकालः माम् अत्र आहूतवान्। अनुभूतेः अभिव्यक्त्यर्थं मम पार्श्वे शब्दाः न सन्ति। मया अद्य साक्षात् शक्तिम् अनुभूतम् अस्ति। बहुवर्षेभ्यः आगन्तुं प्रयत्नं कुर्वन् आसीत्। अद्य बाबायाः आह्वानम् आगतं, अहं अत्र आगतवान्। यदा बाबा महाकालः माम् आह्वयिष्यति, तदा पुनः आगमिष्यामि। बाबा महाकालस्य आशीर्वादः सर्वदा एव भवतु।
बाबा महाकालस्य भस्म आरातिक्यां राज्ञः स्वरूपस्य श्रृङ्गारः अभवत्अश्विनमासस्य शुक्लपक्षस्य चतुर्थीतिथौ अद्य भस्म आरातिक्यां भगवतः महाकालस्य राज्ञः स्वरूपे श्रृङ्गारः कृतः। अस्मिन् समये बाबा महाकालस्य दरबारः सहस्रशः भक्तेभ्यः पूर्णः आसीत्। भक्तैः जय श्री महाकालस्य जयघोषः अपि कृतः, येन सम्पूर्णं मन्दिरपरिसरं जय श्री महाकालस्य जयकारैः गुञ्जायमानम् अभवत्। भस्म आरातिक्यां बहुसंख्यया आगताः भक्ताः बाबा महाकालस्य आशीर्वादं ग्रहीतवन्तः।महाकालेश्वरमन्दिरस्य पुजारी पण्डितः महेशशर्मा अवदत् यत् प्रातः चतुर्वादने महाकालेश्वरमन्दिरस्य द्वारं उद्घाटिते सति पण्डैः-पुजारिभिः भगवतः प्रतिमायाः पूजनं कृत्वा भगवतः महाकालस्य जलाभिषेकः तथा दुग्धेन, दध्ना, घृतेन, शर्करया, फलानां रसेन निर्मितैः पञ्चामृतेन च पूजनं कृतम्। अनन्तरं प्रथमः घण्टालः वादयित्वा हरि ॐ इत्यस्य जलम् अर्पितम्। कर्पूर आरातिक्याः अनन्तरं भगवते महाकालाय मस्तकं रजतचन्द्रः, भाङ्गः, चन्दनं तथा गुलाबपुष्पमाला च अर्पिता। रजतमुकुटः, त्रिपुण्डः अर्पितं कृत्वा श्रृङ्गारः कृतः। श्रृङ्गारस्य समाप्तिः अनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्मी रमायितम्। महानिर्वाणी अखाडेन भगवते महाकालाय भस्म अर्पिता।
भगवतः महाकालस्य भाङ्ग, ड्रायफ्रूट, आभूषणैः च पुष्पमालाभिः राज्ञः स्वरूपे श्रृङ्गारः कृतः। भस्म अर्पणस्य अनन्तरं शेषनागस्य रजतमुकुटः, रजतस्य मुण्डमाला, रुद्राक्षमाला च सुगन्धितैः पुष्पैः निर्मितैः पुष्पमालाभिः अर्पिता। भगवतः महाकालः गुलाबस्य सुगन्धितपुष्पान् धारितवान्। फलानि मिष्टान्नानि च भोगरूपेण अर्पितानि। भस्म आरातिक्यां बहुसंख्यया आगताः भक्ताः बाबा महाकालस्य आशीर्वादं ग्रहीतवन्तः। मान्यता अस्ति यत् भस्म अर्पणस्य अनन्तरं भगवान् निराकाररूपेण साकाररूपेण दर्शनं ददाति।
हिन्दुस्थान समाचार / अंशु गुप्ता