राममन्दिरस्य रजतमूर्तेः मूल्यप्रस्तावः त्रयस्त्रिंशल्लक्षं एकपञ्चाशत्सहस्ररूप्यकातिरिक्तं जातम्
नवदेहली, 25 सितम्बरमासः (हि. स.)। प्रधान मन्त्री नरेन्द्रमोदये उपहारेण दत्ताया विशेषायाः रजतमूर्तेः ई–विक्रयस्पर्धायाम् अद्यावधि त्रयस्त्रिंशल्लक्षं एकपञ्चाशत्सहस्ररूप्यकातिरिक्तं उच्चतमं मूल्यं समर्पितम्। अस्मिन् मूर्तौ भगवान् श्रीरामः स्थितमुद्राया
राम मंदिर की चांदी की मूर्ति की बोली 3.51 लाख रुपये से अधिक


ram mandir


नवदेहली, 25 सितम्बरमासः (हि. स.)। प्रधान मन्त्री नरेन्द्रमोदये उपहारेण दत्ताया विशेषायाः रजतमूर्तेः ई–विक्रयस्पर्धायाम् अद्यावधि त्रयस्त्रिंशल्लक्षं एकपञ्चाशत्सहस्ररूप्यकातिरिक्तं उच्चतमं मूल्यं समर्पितम्। अस्मिन् मूर्तौ भगवान् श्रीरामः स्थितमुद्रायां दर्शितः अस्ति, तस्य च चतुर्दिक् भव्यं राममन्दिरं चित्रितम्। एषा प्रतिमाः श्रद्धाया: संस्कृतेः कलायाश्च अद्भुतः संगमः मन्यते।

एषा मूर्तिः प्रधान मन्त्रिणे विशेषस्मिन्नवसरे उपहारेण दत्ता आसीत्, अधुना सा संस्कृति–मन्त्रालयेन आयोज्यमानस्य अन्तर्जाल–विक्रयस्पर्धायां अङ्गं जातम्। अस्याः विक्रयस्पर्धया प्राप्ता सम्पूर्णा धनराशिः “नमामि गङ्गे” इति अभियाने दास्यते।

अस्याः मूर्तेः विक्रयस्पर्धां सप्तदशदिनाङ्के सितम्बरमासस्य आरब्धम्, अन्त्यतिथिः द्वितीयो अक्टूबरमासः सायं पञ्चवादनपर्यन्तम्। प्रारम्भिकं मूल्यं द्वौ लक्षे पञ्चसप्ततिसहस्ररूप्यकातिरिक्तम् आसीत्, यस्मिन् अद्यावधि त्रयस्त्रिंशल्लक्षं एकपञ्चाशत्सहस्ररूप्यकातिरिक्तं मूल्यप्रस्तावः दत्तम्। अद्यावधि अष्ट मूल्यप्रस्तावः समर्पिताः।

एषा रजतप्रतिमा भगवतं रामं गरिमायुक्तं शक्तियुतं आध्यात्मिकशान्तिमयं च रूपं दर्शयति। चतुर्दिक् भव्यस्य मन्दिरस्य रूपं केवलं धार्मिकमहत्त्वं न दर्शयति, अपि तु भारतीयस्थापत्यकलायाः सूक्ष्मतायाः प्रमाणम् अपि भवति। अस्याः प्रतिमायाः दीर्घता २६.७ सेन्टीमीट्रः, विस्तारः १६.७ सेन्टीमीट्रः, उन्नतिः २१.२ सेन्टीमीट्रः, भारः २.५ किलो, द्रव्यं शुद्धं रजतम्, जीएसटी–शिपिंग–शुल्कं नास्ति।

प्रधानमन्त्री स्वयम् अस्य विक्रयस्पर्धास्य विषये ‘एक्स्’ इत्यस्मिन् एकं सन्देशं प्रकाशितवन्तः—“अतीतेषु कतिपयदिनेषु मम विभिन्नेषु कार्यक्रमेषु मया प्राप्तानां विभिन्नोपहाराणाम् ऑनलाइन–नीलामनं प्रवर्तते। अस्मिन् विक्रयस्पर्धायां भारतस्य संस्कृतिं रचनात्मकतां च दर्शयन्ति विविधाः रोचकाः कृतयः। विक्रयस्पर्धया प्राप्ता धनराशिः नमामि गङ्गे अभियाने नियोजिता भविष्यति। विक्रयस्पर्धायां अवश्यमेव भागं गृहीतव्यम्।”ते उक्तवन्तः— एषा प्रतिमाः आध्यात्मिकश्रद्धायाः प्रतीकः एव, भारतीयसांस्कृतिकविरासत्, दिव्यवास्तुकला, कला–रसिकेभ्यः च अमूल्या न्यासः अपि। एषा विक्रयस्पर्धा केवलं उपहाराणां विक्रयः न, अपि तु राष्ट्रस्य कला–संस्कृति–विरासताम् आदरयितुं मानयितुं च एकः उपायः। अस्याः प्रयासाय माध्यमेन प्रधान मन्त्री मोदिना केवलं पारदर्शिता उत्तरदायित्वं च प्रदर्शितम्, अपि तु पुनः दर्शितं यत् जनाः कथं विकासे पर्यावरणरक्षणे च सहभागी कर्तुं शक्यन्ते।

गौरव्यम्—प्रधानमन्त्रिणे विभिन्नेषु कार्यक्रमेषु सम्मान–समारोहेषु आयोजनेषु च प्राप्तानां अन्येषां बहूनाम् उपहाराणाम् अपि अन्तर्जालम–विक्रयस्पर्धा प्रवर्तते। तत्र मूर्तयः, चित्रकलाः, पारम्परिकवस्त्राणि, पगड्यः, भगवतः मूर्तयः, कलात्मक–चित्रपटलानि, प्रधानमन्त्रिणः चित्रयुक्तानि स्मृतिचिह्नानि, विभिन्नराज्यानां सांस्कृतिकं रूपं दर्शयन्ति विशेषोपहाराश्च अन्तर्भवन्ति। नीलामनप्रक्रिया सम्पूर्णतया अङ्किय च पारदर्शिनी च।

अधुना तुलजाभवानीदेव्याः मूर्तिः, राममन्दिरस्य आदर्शः, बच्छकेन सह कामधेनुः, भगवान् बाघेश्वरबालाजिनः रजतपट्टाभरणं च मिलित्वा अष्ट्यधिकसहस्राणां अन्येषां स्मृतिचिह्नानां विक्रयस्पर्धा प्रवर्तते। तेषु अष्टपञ्चाशत् कलाकृतयः, द्वाविंशतिः सज्जावस्तूनि, अष्ट अन्यानि स्मृतिचिह्नानि, एकोनषष्टिः आदिवासिकलाः, पञ्च काष्ठ–चिह्नानि, अष्टत्रिंशत् मुकुटः, चतुःशतम् वस्त्राणि, कतिचन मृद्भाण्डानि च अन्तर्भवन्ति।

अपि च, साधारणं शुभ्रं ऊनशालं, शाहीनीलवर्णस्य मखमली पगडी–स्थानकम्, शुभ्रवर्णं खादीशालं, कृष्णवर्णं ऊनाक्षदकं इत्यादीनि चत्वारिंशताधिकसहस्राणि उपहार–वस्त्राणि विक्रयस्पर्धायां प्रवर्तनीयानि शेषाणि च पञ्चसहस्राणि स्मृतिचिह्नानि विक्रयस्पर्धानि, सप्तसहस्राण्यन्यानि नीलामितानि। अस्मिन् वर्षे प्रधानमन्त्रिणः उपहार–विक्रयस्पर्धायां सर्वाधिकाः जनाः भागं गृहीत्वन्ति।

प्रधानमन्त्रिणः प्राप्तोपहाराणां एषा चतुर्थी अन्तर्जाल–विक्रयस्पर्धा। पूर्वं २०१५, २०१८, २०२१ इत्येषु अपि विक्रयस्पर्धाः सम्पन्नाः।

हिन्दुस्थान समाचार / अंशु गुप्ता