Enter your Email Address to subscribe to our newsletters
मथुरा, 25 सितंबरमासः (हि.स.)।भारतस्य राष्ट्रपतिः द्रौपदीमुर्मु स्वया पुत्र्या, जामात्रा, पौत्रैः सह अद्य वृन्दावननगरं प्राप्तवती तथा च ठाकुर–बांकेबिहारी–मन्दिरे दर्शनं कृतवती। तस्मिन् समये मन्दिरस्य चतुर्दिक् कठोरसुरक्षाव्यवस्था आसीत्। बांकेबिहारीमन्दिरमार्गे स्थितगृहाणां द्वाराणि आरक्षकैः पिहितानि आसन्, जनानाम् आवागमनं निरुद्धं च।
राष्ट्रपतिः द्रौपदी मुर्मु गुरुवासरे एकदिवसीय–आध्यात्मिक–यात्रायै वृन्दावनं प्राप्तवती। दिल्लीतः विशेषेण महाराजा–एक्सप्रेस्–रेणुकेन आगत्य मथुरा–स्थानके शहनाई–वाद्येन तस्याः स्वागतं कृतम्। प्रदेशस्य गन्ना–विकास–चिनी–मिल–मन्त्री चौधरी लक्ष्मीनारायणः, महापौरः विनोद अग्रवालः, एडीजी अनुपमा कुलश्रेष्ठा, आयुक्तः शैलेन्द्रसिंहः, जिलाधिकारी सीपी सिंहः, वरिष्ठ–आरक्षकाधिकारी श्लोककुमारः च पुष्पगुच्छैः स्वागतं कृतवन्तः। ततः सा परिवारसहितं कारेण ठाकुर–बांकेबिहारीमन्दिरं गतवती।
मन्दिरे उच्चशक्तिसंपन्न–समितेः सदस्यः सेवायतः दिनेशकुमार–गोस्वामी तस्याः स्वागतं कृतवान्। विजयकृष्ण–गोस्वामी तां मन्दिरान्तः नेतुम् अयोजयत्। गौरवगोस्वामी, फ्रैङ्की–गोस्वामी, शैलेन्द्र–गोस्वामी च पूजाः अर्चनाः च करितवन्तः। कन्नौज–प्रदेशात् आगतम् इत्रं समर्प्य देहरी–पूजनं कृतम्, ततः श्रीकुञ्जबिहारी–अष्टक–पूजनं सम्पन्नम्।
राष्ट्रपतिः आगच्छन्तीति दृष्ट्वा मन्दिरं देशी–विदेशीपुष्पैः सुशोभितं कृतम्। सुरक्षा–व्यूहः एवं दृढः यत् पक्षिणः अपि पर्णं न चलयितुम् अशकत। बांकेबिहारी–मन्दिर–मार्गे स्थितगृहाणां द्वाराणि आरक्षकेन पिहितानि आसन्, गलिषु च कठोरः पहराः आसीत्। कोऽपि जनः आगमनं कर्तुं न अनुमतः। सा तत्र त्रिंशत् मिनिटपर्यन्तं स्थितवती।
अनन्तरं सा निधिवनराज–मन्दिरे परिक्रमा कृत्वा बंशीचोर–राधाराणी–मन्दिरं गतवती। ततः हरिदास–मन्दिरे अपि दर्शनं कृतवती। तत्र श्रृङ्गार–भेटं समर्प्य आधा–घण्टापर्यन्तं स्थितवती। पञ्चशतमीटरपरिक्रमा अपि कृतवती। ततः परिवारसहितं बिहारी–जी–प्राकट्य–स्थले दर्शनं कृतवती। पश्चात् सुदामाकुटी–मन्दिरे भजनकुट्याः लोकार्पणं कृत्वा मातुः नाम्ना कल्पवृक्षस्य रोपणं च कृतवती।
रेलव्यवस्था पर प्रभावः।राष्ट्रपत्याः विशेषरेणुकायाः कारणेन नवीदिल्ली–आग्रमार्गे प्रातःकाले डेढ–घण्टापर्यन्तं रेलगाड्याः विलम्बिताः। डाउनलाइनमार्गे गाड्याः निरुद्धाः, अपलाइनमार्गे गतिमान–एक्सप्रेस्, हीराकुण्ड–एक्सप्रेस् सहित 13 गाड्याः 20–40 मिनट–यावत् प्रभाविताः।
श्रीकृष्ण–जन्मभूमौ दर्शनम्।अनुक्रमेण राष्ट्रपतिः अपराह्णे 4.15 वादनसमये श्रीकृष्ण–जन्मभूमिं गत्वा दर्शनं करिष्यति। तस्यानन्तरं मथुरा–जंक्शन–स्थानकं प्रस्थितवती भविष्यति।
महाराजा–एक्सप्रेस्–रेणुकाराष्ट्रपतिः येन विशेषेण रेलयाननेन आगता, तत् महाराजा–एक्सप्रेस् इत्याख्यातं भारतस्य अत्यधिक–महङ्गं आलीशानं च यानं अस्ति। अस्मिन् 16 कोचाः सन्ति, द्वाभ्यां इञ्जनाभ्यां च चल्यते। सर्वाणि आधुनिक–सुविधानि अस्मिन् उपलब्धानि। मथुरा–स्थानके अयं रेलयानं प्लैटफॉर्म–8 उपरि स्थितम्। तस्मात् सायंकाले 5 वादनसमये दिल्ली–सफदरगंजं प्रति राष्ट्रपतिः प्रस्थितवती भविष्यति। सुरक्षाव्यवस्था अपि कठोरतया पिहिता आसीत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता