नोएडायाः ट्रेडशोकार्यक्रमे प्रधानमंत्री दृष्टं बांदायाः शिल्पकारस्य हस्त शजर प्रस्तरेण विनिर्मितं राममंदिरम्
बांदा, 25 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य ग्रेटरनोएडा-नगरमध्ये आरब्धे पञ्चदिनात्मकस्य अन्ताराष्ट्रियव्यापारप्रदर्शनस्य तृतीयसंस्करणे बांदराज्यस्य शिल्पिनः पुनः स्वकला-छापं स्थापयन्ति। “एकं जनपदं एकं उत्पादम्” (ODOP) योजनान्तर्गतं भागं गृह्णतः नगरे
ट्रेड शो में स्टाल के पास बैठा शिल्पकार


बांदा, 25 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य ग्रेटरनोएडा-नगरमध्ये आरब्धे पञ्चदिनात्मकस्य अन्ताराष्ट्रियव्यापारप्रदर्शनस्य तृतीयसंस्करणे बांदराज्यस्य शिल्पिनः पुनः स्वकला-छापं स्थापयन्ति। “एकं जनपदं एकं उत्पादम्” (ODOP) योजनान्तर्गतं भागं गृह्णतः नगरे स्थितः शिल्पी द्वारिकाप्रसादः सोनी नामकः शजर-शिलायाः निर्मिताः अद्भुताः कलाकृतयः अस्मिन् प्रदर्शने केन्द्रबिन्दुं जाताः।

सोनी-महाशयेन निर्मिता राममन्दिरस्य अद्वितीया प्रतिकृतिः सर्वेषां मनसि आकर्षणं कृतवती। उद्घाटनसमये प्रधानमन्त्रिणा नरेन्द्रमोदिना अपि एषा कलाकृतिः समीपात् दृष्टा, कलाकारस्य श्रमे च प्रशंसा कृता। तस्य शालायाः आयोजनमध्ये विशेषगैलरी स्थाने स्थानं दत्तम्।

तत्सहितं शजरशिलया निर्मितानि भारतद्वारम् (India Gate), ताजमहलः, दीपस्तम्भः (टेबल-लैम्प्), आभरणानि च बहूनि मनोहराणि कृतयः अपि प्रदर्शने प्रदर्शितानि। एषः मंचः शिल्पिभ्यः वैश्विके स्तरि स्वप्रतिभा-प्रदर्शनाय, व्यापार-अवसरवृद्धये च सुवर्णसंधिं दत्तवान्।

शिल्पी द्वारिकाप्रसादः सोनी उक्तां जानकारीं प्रदत्तवान्। सः अवदत् यत् – अद्य आरब्धः अयं अन्तर्राष्ट्रीयव्यापारप्रदर्शनः २९ सितम्बर-तारिखपर्यन्तं ग्रेटरनोएडायाः इंडिया-एक्स्पोमार्ट् इत्यस्मिन् स्थले भविष्यति। अस्मिन् देश-विदेशयोः उद्यमिनः शिल्पिनश्च स्व-स्व-उत्पादैः सह सहभागिनः भवन्ति।

आयोजनस्य प्रयोजनं स्थानीय-शिल्पकलायाः नवाचारस्य च विश्व-बाजारे ख्यातिं प्रदास्यति। बांदराज्यस्य कलाकाराः उद्यमिनश्च अस्मात् अवसरात् अतीव उत्साहिताः, ते च मन्यन्ते यत् एषः मंचः तेषां कौशलं वैश्विकदृष्ट्या विस्तारयिष्यति।

---------------

हिन्दुस्थान समाचार