ग्वालियरनगरस्य त्रिदिनात्मकः आजीविकाफ्रेशमेला अद्य आरभ्यते
- बैज़ातालस्य पुरतः संभागीय-ग्रामीणहाटबाजारे हस्तनिर्मित-उत्पन्नानि लभ्यन्ते। ग्वालियरम्, 25 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर-नगरमध्ये जिला-प्रशासनस्य अधीनत्वे अद्य गुरुवासरे त्रिदिवसीय आजीविका-ताजगी-महोत्सवः आयोज्यते। एषः महोत्सवः २७ सित
प्रतीकात्मक तस्वीर


- बैज़ातालस्य पुरतः संभागीय-ग्रामीणहाटबाजारे हस्तनिर्मित-उत्पन्नानि लभ्यन्ते।

ग्वालियरम्, 25 सितम्बरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर-नगरमध्ये जिला-प्रशासनस्य अधीनत्वे अद्य गुरुवासरे त्रिदिवसीय आजीविका-ताजगी-महोत्सवः आयोज्यते। एषः महोत्सवः २७ सितम्बरतिथिं यावत् बैज़ाताल-प्रदेशे स्थिते फूलबाग़स्य पुरतः संभागीय-ग्रामीण-हाट्-व्यापार-मण्डपे सम्पाद्यते।

जनपदपंचायतप्रधानकार्याधिकारी कुमारसत्यमः अवदत् यत् अस्मिन् महोत्सवे आजीविका-ताजगी-महोत्सवविक्रयसहित-प्रदर्शनीमध्ये प्रमुखतया मृदया निर्मितानि उत्पादानानि, गोमय-उत्पादाः, तैलम्, नानाविधानि मसालद्रव्याणि, मधु, आचारः, वटिका-पापडः, कार्पेट्-इत्यादीनि प्रदर्श्यन्ते च विक्रय्यन्ते च। तथा स्वादिष्ट-पक्वान्नानां च चटपट-व्यञ्जनानां विविधानि उपस्थापनानि अपि स्थाप्यन्ते। अस्मिन् महोत्सवे स्वसहायता-समूहनारीभिः निर्मितानि उत्पादाः तथा जनपदस्य शिल्पिभिः निर्मितानि हस्तशिल्प-वस्तूनि अपि प्रदर्श्यन्ते च विक्रय्यन्ते च। जिला-पंचायत-प्रधानकार्याधिकारी नागरिकानां सह विभागीय-अधिकारी-कर्मचारिणां च परिवारसहितं महोत्सवे सहभागितां कर्तुम् आह्वानं कृतवान्।

ग्वालियर-कलेक्टर रुचिका-चौहान अपि नगरनिवासिनः प्रति आवाहनं कृतवती यत् यथाशक्ति महोत्सवम् आगत्य स्व-सहायता-समूहेभ्यः निर्मितानि उत्पादानि क्रीणन्तु, येन ग्राम्य-नार्यः आत्मनिर्भराः स्युः तथा प्रधानमन्त्रिणः मुख्यमन्त्रिणश्च लोकल् फॉर् वोकल् इति परिकल्पनायाः दृढता जायेत।

हिन्दुस्थान समाचार / अंशु गुप्ता