मुख्यमंत्रीग्रिडयोजनान्तर्गते दीप सिनेमाचतुष्पथः समीपस्थं बाबा मंदिरं यावत् परिवर्तिष्यते मार्गस्वरूपम्
कानपुरम्, 25 सितम्बरमासः (हि.स.)।मुख्यमन्त्रि-ग्रीन-मार्ग-इन्फ्रास्ट्रक्चर-विकास-योजना अन्तर्गते दीप-सिनेमा-चतुष्पथतः सोटेबाबा-मन्दिरपर्यन्तानां 2685.92 लक्ष-रूप्यकाणां मूल्येन समर्पित-विकास-उन्नयनकार्याय भूमिपूजन-समारोहः आयोजितः। अस्मिन् अवसरे महाप
भूमि पूजन के दौरान महापौर प्रमिला पांडेय, नगर आयुक्त सुधीर कुमार व अन्य का छायाचित्र


कानपुरम्, 25 सितम्बरमासः (हि.स.)।मुख्यमन्त्रि-ग्रीन-मार्ग-इन्फ्रास्ट्रक्चर-विकास-योजना अन्तर्गते दीप-सिनेमा-चतुष्पथतः सोटेबाबा-मन्दिरपर्यन्तानां 2685.92 लक्ष-रूप्यकाणां मूल्येन समर्पित-विकास-उन्नयनकार्याय भूमिपूजन-समारोहः आयोजितः। अस्मिन् अवसरे महापौरः प्रमिलापाण्डेयः, नगरायुक्तः सुधीरकुमारः, विधायकः महेशत्रिवेदी च अन्ये जनप्रतिनिधयः उपस्थिताः।अस्य परियोजनायाः अन्तर्गतं कुल-लागतं 26 करोड़ 85 लाख 92 सहस्र रूप्यकाणि, 1.8 कि.मी. दीर्घा तथा 36.00 मी. पीनाय मार्गनिर्माणाय निवेश्यते। अस्य मार्गस्य विकासः अत्याधुनिक-तन्त्रैः कृतः भविष्यति, यस्मिन सुव्यवस्थितः पदपथः, आधुनिक जलनिकासी-प्रणाली, ऊर्जा-संवहनीयः स्मार्ट-स्ट्रीट-प्रकाशः, हरितपट्टिः, सार्वजनिक-सुविधाः च स्थाप्यन्ते।

अस्मिन् अवसरे महापौरेण उक्तम् – “उत्तरप्रदेश-शासनं सर्वदा जनसेवायै तत्परम् अस्ति। एतानि महत्वाकाङ्क्षिणि योजनाः केवलं जनमानसस्य सुगम-आवागमनं न ददाति, किन्तु परियोजना विकासस्य उत्कृष्ट-अभिव्यक्तिः अपि भवति। अस्य परियोजनायाः माध्यमेन नागरिकेभ्यः दृढा सडक्-अवसंरचना, सुरक्षितः पदयात्रापथः, हरितपर्यावरणम्, आधुनिक-सुविधाः, सुगम-यातायात-व्यवस्था च उपलब्धा भविष्यति।अयं परियोजना नगरस्य चतुर्दिक-विकासस्य दिशायाम् एकः महत्वपूर्णः पङ्क्तिक्रमः भविष्यति तथा आगामीकाले नागरिकेभ्यः सुरक्षितः, सुलभः, आधुनिकः च मार्ग-अवसंरचना प्रदत्तव्यः।

हिन्दुस्थान समाचार