वडनगरम् : इतिहासस्य निक्षेपस्य च नूतनपरिचयः
वडनगरम्, 25 सितम्बरमासः (हि.स.)। गुजरातस्य वडनगरं अद्य वैश्विक-मानचित्रे केवलं प्रधानमन्त्रो नरेन्द्र-मोदीस्य जन्मस्थानं इत्यर्थे न, किन्तु सहस्रवर्षीय-इतिहासस्य सांस्कृतिक-धरोहराणां च कारणेन चर्चायाम् अस्ति। अत्र गलिनः, मन्दिराणि, स्थापत्यकला च प्र
बड़नगर प्राचीन महादेव मंदिर


वडनगर का तोरण द्वार


वडनगरम्, 25 सितम्बरमासः (हि.स.)।

गुजरातस्य वडनगरं अद्य वैश्विक-मानचित्रे केवलं प्रधानमन्त्रो नरेन्द्र-मोदीस्य जन्मस्थानं इत्यर्थे न, किन्तु सहस्रवर्षीय-इतिहासस्य सांस्कृतिक-धरोहराणां च कारणेन चर्चायाम् अस्ति। अत्र गलिनः, मन्दिराणि, स्थापत्यकला च प्राचीनता प्रकाशितुं प्रकटन्ति, या भारतस्य सांस्कृतिक-यात्रायाः साक्षी अस्ति।

वडनगरस्य इतिहासः

वडनगरस्य इतिहासः प्रायः ढाई-सहस्रवर्षीयः इति मन्यते। पुरातत्व-सर्वेक्षण विभागस्य खुदायाम् अत्र सप्तमः शताब्दातः एकादशशताब्द्यन्तरम् बौद्ध-विहाराणां मठानां च अवशेषाः लब्धाः। अतिरिक्तं अत्र प्राचीर-दुर्गबन्दी च दर्शयति यत् नगरं मध्ययुग में समृद्धव्यापारिकं धार्मिकं च केन्द्रम् आसीत्। प्राचीनग्रन्थेषु अपि वडनगरस्य उल्लेखः प्राप्यते। उत्तरगुजरातस्य सांस्कृतिक-राजधानी इति प्रसिद्धं अत्र नगरं व्यापरमार्गाणां केन्द्रं अपि आसीत्।

हिन्दू, जैन, बौद्ध धर्मसम्बद्धता

वडनगरस्य विशेषता एषा यत् केवलं एका धार्मिकपरंपरायाः सीमायाम् नास्ति। अत्र हिन्दूधर्मस्य प्राचीनमन्दिराणि—हाटकेश्वर-महादेव-मन्दिरः अद्यापि श्रद्धास्यान्त्रम्। तथा जैनधर्मस्य सुन्दरमन्दिराणि नगरस्य धार्मिक-विविधता दर्शयन्ति। खुदायाम् बौद्ध-मठ-स्तूप-आभूषणावशेषाः लब्धाः, येन ज्ञायते यत् नगरं बौद्ध-भिक्षूनां महत्वपूर्णस्थानम् आसीत्। अन्ताराष्ट्रिय-स्तरे वडनगरं बौद्ध-सर्किट् इत्यनेन जुङ्गितं जातम्। स्थानीय-मार्गदर्शकः मलय-त्रिवेदी इति वदति यत् वडनगरस्य बहुलता एषा विशेषता। हिन्दू-मन्दिराणि, जैन-मन्दिराणि, बौद्ध-मठाः च सहस्रदृश्यन्ते। एतत् अद्वितीयं करोत्।

प्रधानमन्त्रिणा नरेन्द्र-मोदिना सम्बद्धस्य

वडनगरस्य नाम प्रधानमन्त्रिणो नरेन्द्र-मोदिनः कारणेन विश्वस्तरे प्रसिद्धम्। मोदी-जीवने बाल्यकालस्य महत् अंशं अत्र यापनं कृतम्। वडनगर-रेल्वे-स्थानके सः स्वपितृणः सह चायविक्रयं कृतवान्। एतदर्थं नगरं अद्य ‘मोदी-ग्राम’ इत्युच्यते।

प्रधानमन्त्री स्वयं बहुधा वडनगरं आगतः। २०१७ तमे वर्षे यदा रोड-शो कृतम्, नगरः ऐतिहासिक-सामग्री स्वागतं अकरोत्। मोदी-जीवनसंबद्धं एषा भूमिः देश-विदेश-पर्यटकानां आकर्षणकेंद्रं जातम्।

केंद्र-राज्य-सर्वकारयोः वडनगरं पर्यटन-हेरिटेज-हब् इत्यनेन विकास्यते। बौद्ध-सर्किट् मध्ये वडनगरं समाविष्टं जातम्, यस्मात् अन्तरराष्ट्रीय-पर्यटक आगमनं वर्धितम्। रेलवे-स्थानकस्य कायाकल्पः कृतः, ऐतिहासिकरूपेण संवर्धितः।

नगरस्य सरोवराः, दुर्गाणि, मन्दिराणि च संरक्षणं विशेषतया ध्यानं दीयते। गुजरात-सर्वकारः वडनगरं हेरिटेज-वॉक् इत्यनेन सुशोभितं कृतवान्, यत् पर्यटकाः इतिहास-संस्कृतिं समीपात् जानाति। मलय-त्रिवेदी कथयति—वडनगरं वर्तमानकाले महान् विकासं प्राप्यते। सरकारः एतत् हेरिटेज्-टाउन् रूपेण विकासयितुम् यत्नशीलः। आगामिनि काले वडनगरः भारतस्य प्रमुख-पर्यटन-स्थलेषु एकः भविष्यति।

वडनगरस्य इमारतानाम् हेरिटेज्-रूपं प्रदत्तम्। पुरातनानि गृहानि जीर्णोद्धारितानि, ऐतिहासिक-सौन्दर्यं संरक्षितुं यत्नः क्रियते। नगरप्रवेश-द्वारः तोरण-द्वारः च विशेषतया सज्जीकृताः, पर्यटनकेंद्रं कृतम्। रेलवे-स्थानकं, यत्र मोदी स्वपित्रा सह चायविक्रयं कृतवान्, अद्य आधुनिक-सुविधाभिः युक्तम्, किन्तु प्राचीनात्मा रक्षितः। एषः संयोजनः वडनगरं आधुनिकता-परंपरा च संतुलने स्थापयति।

वडनगरस्य तोरण-द्वारः

वडनगरस्य प्रमुखधरोहरासु तोरण-द्वारस्य नाम प्रमुखः। सोलंकी-कालिकं निर्मितं एतत् द्वारं अद्यापि स्थापत्य-कलायाः कारणेन प्रसिद्धम्। नक्काशी-डिजाइनं च गुजरातस्य समृद्ध-शिल्पपरंपरायाः उदाहरणम्। अद्य एतत् ‘वडनगरस्य पहचान’ इति कथ्यते।

वडनगरं शनैश्शनैरन्ताराष्ट्रिय-पर्यटन-मानचित्रे स्थानं प्राप्नोति। अत्र बौद्ध-भिक्षूनां धरोहरं दर्शनाय चीन, जापान, श्रीलंका इत्यादीनां पर्यटकाः आगच्छन्ति। मोदी-जीवने सम्बन्धेन देशव्यापी जनाः आगच्छन्ति। मलय-त्रिवेदी वदति—“अत्र प्रतिदिनं विशालसंख्या पर्यटकानाम् आगमनं दृश्यते। वडनगरस्य वातावरणं परिवर्तितम्। एषः नगरं केवलं गुजरातस्य न, सम्पूर्णस्य भारतस्य निक्षेपम् अस्ति।”

---------------

हिन्दुस्थान समाचार