Enter your Email Address to subscribe to our newsletters
हरदोई,25 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य हरदोई-जनपदे वेणीमाधवबालिका इण्टरकालेजे विश्वहिंदू परिषद् दुर्गावाहिनी गुरुवासरे दुर्गाष्टमीकार्यक्रमं आयोजयत्।मुख्यवक्ता दुर्गावाहिनी प्रान्तसहसंयोजिका किरणा उक्तम् – दुर्गावाहिनी संस्थापना आषाढ-शुक्लपक्ष-अष्टमी संवत् २०४१ तमे अभवत्। अस्य उद्देशः आसीत् यत् हिन्दूसमाजस्य प्रतित्या भगिन्या-सन्तानां स्वयमेव आत्मविश्वासः जाग्रेयात्, यतः सा स्वभविष्याय सुरक्षा च प्रति एकाकी दृढतया स्थातुं शक्नोति।
तस्मिन् कृते दुर्गावाहिनी निरन्तरं प्रशिक्षणवर्गान् आयोजयति, यत्र सहस्राणि बालिकाः प्रशिक्षणं प्राप्नुवन्ति। तेन अपि उक्तं यत् वर्तमानकाले देशे ३५ प्रान्तेषु ९०३०१ संयोजिकाः विद्यमानाः सन्ति। दुर्गावाहिनी शक्ति-साधनाकेन्द्रं, बालसंस्कारकेन्द्रं, मिलनकेन्द्रञ्च अपि सञ्चालयति।
दुर्गावाहिनी देशे लव-जिहाद, नशामुक्ति, पर्यावरण, कुटुंबप्रबोधनं, ज्वलन्ते विषयेषु सज्जसङ्ग्राहकस्य रूपेण परिचयम् ददाति। दुर्गावाहिनी सम्पूर्णे देशे विविधप्रकारेण सेवा-सुरक्षा-स्वावलम्बनकार्याणि आयोजयति, यानि हिन्दूसमाजस्य भगिन्यः सामर्थ्यम् आवहन्ति। एषु नि:शुल्कसिलाई प्रशिक्षणकेन्द्रः, मेहन्दी प्रशिक्षणकेन्द्रः, नि:शुल्ककोचिंगकेन्द्रः, कम्प्युटरकेन्द्रः, गोमय-उत्पाद-प्रशिक्षणम् इत्यादयः प्रमुखाः।
प्रान्तसहसंयोजिका किरणा अपि उक्तवती – आधुनिककाले भारतीयनारी जीवन्तः उदाहरणः वर्तते। “ऑपरेशन-सिन्दूर” कुशलं नेतृत्वं अस्माभिः भगिन्याभ्यः कृतम्। विंग-कमाण्डर् व्योमिकासिंह च कर्नल् सोफियाकुरैशी भारतीयनारीणां शौर्यं पराक्रमं च प्रदर्शितवन्तः। कारगिल-युद्धे फाइटर-जेट् उड्डयनकुशलया “चीता-गर्ल्” गुंजनसक्सेना, प्रथमफाइटर-जेट् उड्डयिता अवनी चतुर्वेदी, शिवांगीसिंह, आस्थापूनिया च पृथिव्यां सर्वेषु क्षेत्रेषु स्वकृत्यं प्रदर्शयन्ति।
क्रीडाजगत् मध्ये मैरीकॉम, पी.वी.सिंधु, साइना नेहवाल, हरमनप्रीतकौर, मीराबाई चानू इत्यादयः, नेवी, शिक्षकाः, प्रोफेसरः च विश्वस्य प्रत्येककणे सफलतया कर्म कुर्वन्ति।
कार्यक्रमस्य अध्यक्षतां प्रधानाचार्या गीताशुक्ला कृतवती। मञ्च-सम्पादनं जिला-दुर्गावाहिनी-संयोजिका अंशिका अग्रवालेन कृतम्। कार्यक्रमे दुर्गावाहिनी भगिनी बबीता, प्रान्तसहमन्त्री प्रवीनः, जिला-अध्यक्षः आशीष माहेश्वरी, उपाध्यक्षा कुसुमलता, कार्याध्यक्षः मोहितः, जिला-मन्त्री गौरवः, सहमन्त्री राहुलः, सम्पर्कप्रमुखः नागेन्द्रः च सहस्रं भगिन्यः उपस्थिताः।
------------
हिन्दुस्थान समाचार