Enter your Email Address to subscribe to our newsletters
काराकासः (वेनेजुएला), 25 सितंबरमासः (हि.स.)।
पश्चिमी वेनेजुएला च कोलम्बिया कतिपय प्रदेशेषु भूकम्पस्य प्रबलाः कम्पनाः अनुभूताः। अद्यावधि कश्चन क्षति वा हताहतस्य वार्ता नास्ति।
वेनेजुएला-भूकम्प-अनुसन्धान-संस्थानम् उक्तवान् यत् २४ सितम्बर् दिनाङ्के देशस्य पश्चिमप्रदेशे द्वौ भूकम्पः जातः। प्रथमः भूकम्पः सायंकाले ६:२२ वादने अभ्यनुमितः। तस्य केन्द्रः ट्रूजिलो राज्ये ला-सैबा नगरात् ४० किलोमीटर उत्तर-पूर्वे आसीत्। रिक्टर् स्केल् अनुसारं तस्य तीव्रता ५.४ तथा गहिरता २६.५ किलोमीटर आसीत्।
वेनेजुएला-ऑनलाइन् समाचार-पत्र एल नेशनल् अनुसारं, ततः किंचन समयानन्तरं सायंकाले ६:२९ वादने द्वितीयः भूकम्पः जातः। तस्य केन्द्रः ज़ूलिया राज्ये बाचाक्वेरो नगरात् ५८ किलोमीटर उत्तर-पूर्वे आसीत्। तस्य तीव्रता ४.९ तथा गहनता ३४.३ किलोमीटरमिता आसीत्।
भूकम्पस्य कम्पनं ज़ूलिया, फाल्कनं, लारा, कैपिटल् डिस्ट्रिक्ट्, याराक्यू, पोर्तुगुसा, ट्रूजिलो इत्यादिषु राज्येषु च कोलम्बिया अन्येषु प्रदेशेषु अपि अनुभूताः।
किञ्चित् समयात् पूर्वं कोलम्बियाई भूविज्ञान-सर्वेक्षणम् तथा चिली-राष्ट्रभूकम्प-विज्ञान-केंद्रः ६.०-६.३ रिक्टर् स्केल् तीव्रता-वाले भूकम्पस्य प्रारम्भिक-सूचनां दत्तवन्तः। तेषां अनुमानित-केंद्रम् साबाना डी मेंडोज़ा (ट्रूजिलो) नगरात् ४२ किलोमीटर उत्तर-पश्चिमे आसीत्। प्रारम्भिक-वार्तासु केन्द्रं माराकाइबो-सरसि पूर्वतीरस्य मेने ग्रांडे तथा बाचाक्वेरो (ज़ूलिया) प्रदेशेषु निर्दिष्टम्।
भूकम्प-केंद्रः एषः स्थानः यत्र प्लेट्-पर्तिकेषु हलचलाद् भूमिगत-ऊर्जा निर्गच्छति। एतस्मिन् स्थले भूकम्प-कम्पनम् अधिकं भवति। कम्पनस्य प्रभावः दूरीवृद्ध्या ह्रासः प्राप्नोति। यद्यपि यदि रिक्टर् स्केल् ७ अथवा तस्मात् अधिकं तीव्रता-वाले भूकम्पः भविष्यति, तर्हि ४० किलोमीटरपरिसरे कम्पनम् प्रबलं भविष्यति।
एषः अपि निर्भरति यत् भूकम्प-आवृत्ति उपरि वा परिधौ अस्ति। यदि कम्पन-आवृत्ति उपरि अस्ति, तर्हि क्षेत्रं न्यूनं प्रभावितं भविष्यति।
भूकम्पस्य मापनं रिक्टर्-स्केल् द्वारा कृतं। एषः रिक्टर्-म्याग्निच्युड्-टेस्ट्-स्केल् इति प्रख्यातः। रिक्टर् स्केल् अनुसारं भूकम्पं १–९ आधारः योज्यते। भूकम्पस्य मापनं तस्य केन्द्रेण (एपिसेंटर्) कृतं। भूकम्पकाले भूमेः अन्तरस्थले निर्गच्छन्ती ऊर्जा, तस्य तीव्रता तत्रैव माप्यते। एषा तीव्रता कम्पनस्य भयानकतां दर्शयति।
---------------
हिन्दुस्थान समाचार