माटीकला विद्युत चाक वितरणेन आत्मनिर्भराः भविष्यन्ति शिल्पकाराः - उपायुक्तः
पलामूः, 25 सितंबरमासः (हि.स.)। उपायुक्तः समीरा एस गुरुवासरे समाहरणालयपरिसरे पञ्च लाभुकानामध्ये विद्युतचाकस्य वितरणं कृतवती। कार्यक्रमे सा उक्तवती – एतत् वितरणं पञ्च लाभुकानामध्ये सांकेतिकरूपेण क्रियते। तस्मात् अतिरिक्तं ४० चयनितलाभुकानामध्ये ९०% अनु
माटीकला विद्युत चाक का वितरण करती उपायुक्त समीरा एस


पलामूः, 25 सितंबरमासः (हि.स.)।

उपायुक्तः समीरा एस गुरुवासरे समाहरणालयपरिसरे पञ्च लाभुकानामध्ये विद्युतचाकस्य वितरणं कृतवती। कार्यक्रमे सा उक्तवती – एतत् वितरणं पञ्च लाभुकानामध्ये सांकेतिकरूपेण क्रियते। तस्मात् अतिरिक्तं ४० चयनितलाभुकानामध्ये ९०% अनुदानेन अत्याधुनिक विद्युतचाकस्य वितरणं करणीयम्।

सा उक्तवती यद् एषः चाकः उपलब्धः स्यात् चेत् शिल्पकारः आत्मनिर्भरं भवितुं साध्यते। माटीकला योजनायाः मुख्यः उद्देशः – पारंपरिकमाटिशिल्पकारान् आधुनिकप्रौद्योगिकीयंत्रैः साधनसंपन्नं कृत्वा तेषां उत्पादनक्षमतालं दृढीकर्तुं तथा आर्थिकरूपेण आत्मनिर्भरं कर्तुं।

सतबरवा नगरात् आगता महिला लाह–चूड़ी शिल्पकार्या लाहनिर्मितचूड़ी उपायुक्ताय समर्पिता। सा उक्तवती – चूड़ी अद्वितीयता अलौकिकता च जनयति, एषा चूड़ी रांची–मोहराबादीमध्ये प्रस्तावित जेसोवा मेले विक्रयाय स्थाप्यते।

जिलोद्यमी समन्वयकः चन्द्रकान्तः पाण्डेय उक्तवन्तः – माटीकला योजना केवलं पारंपरिककारीगरान् तकनीकीदृष्ट्या सशक्तं न करोति, किन्तु तान् सम्मानयुक्ता आजीविकायाः अवसरं अपि यच्छति। विद्युतचाकस्य वितरणात् शिल्पकाराः आधुनिकप्रौद्योगिक्यै संलग्नाः स्युः, यतः परिश्रमः न्यूनः भविष्यति, उत्पादनक्षमता वर्धिष्यते, तथा बाजारस्य मांगाः उत्तमरीत्या पूरयितुं शक्यन्ते।

अस्मिन् अवसरे सतबरवा, पाटन, नवाबाज़ार, चैनपुर, रामगढ़, लेस्लीगंज, पड़वा इत्येषां प्रखण्डसमन्वयकाः उपस्थिताः।

---------------

हिन्दुस्थान समाचार