Enter your Email Address to subscribe to our newsletters
दीर्घदूरी-परमाणुसम्प्राप्ता अग्निप्रक्षेपास्त्र लक्ष्यार्थं समुचितं प्रहारं कृतवती।
नवदेहली, 25 सितंबरमासः (हि.स.)। भारतदेशे अद्य गुरुवासरे रेल्-मोबाइल्-लॉन्चर-इत्यस्मात् मध्यमदूरी-अग्नि-प्राइम्-बैलिस्टिक्-मिसाइलस्य प्रथमः सफलः प्रक्षेपणः सम्पन्नः। अस्य मिसाइलस्य मारकक्षमता २००० किलोमीटरपर्यन्ता अस्ति, यः उन्नतविशेषताभिः युक्तः अस्ति, यया तस्य सटीकता, गतिशीलता च प्रतिरोधकशक्तिः वृद्धिं लभते। दीर्घदूरी-परमाणुसम्प्राप्तायाः अस्य मिसाइलस्य दूरसञ्चालनम् अन्वयेन शत्रुनि लक्ष्यार्थं सटीकं प्रहारं कर्तुं शक्यते। रक्षा-रञ्जकः राजनाथसिंहः डीआरडीओ, एसएफसी तथा सशस्त्रबलान् अस्य सफलप्रक्षेपणस्य निमित्तं अभिनन्दितवन्तः।
डीआरडीओमध्ये विकसित २००० किलोमीटरपर्यन्तमारकं एषा मिसाइल शीघ्रं सशस्त्रबलेषु सम्मिलिता भविष्यति। एषा अत्यधिकभारिणी अस्ति, अतः अग्रे सेवायाम् सम्मिलित अग्नि-१ मिसाइलस्य स्थानं प्रतिस्थापयितुं शस्त्रागारे समावेशः नियोज्यते। यद्यपि एषा मिसाइल ओडिशा तटीये डॉ. एपीजे अब्दुलकलामद्वीपात् पूर्वं सफलतया परीक्ष्यते स्म, तथापि अद्य प्रथमवार रेल्-आधारित् मोबाइल्-लॉन्चर-इत्यस्मात् २००० किलोमीटरपर्यन्तमारकशक्त्या नवपीढ्याः परमाणुसम्प्राप्तस्य अग्निप्राइम् मिसाइलस्य परीक्षणं कृतम्।
रक्षा मंत्रालयेन उक्तम् – “मिसाइलः अधिकतमसीमायाम् आगत्य लक्ष्यार्थे सटीकं निशानं कृत्वा।” एषा अग्नि-सीरीजस्य आधुनिकं, घातकं, सटीकं च मीडियम-रेंज् परमाणुबैलिस्टिक्-मिसाइल अस्ति। भारतस्य एषा परमाणुमिसाइलः एकस्मिनैव समये शत्रुनि बहूनि लक्ष्याणि नष्टुं शक्नोति। अग्नि-प्राइम् मिसाइलस्य त्रयः सफलविकासात्मकपरीक्षणानन्तरं उपयोगकर्तारः द्वौ प्री-इंडक्शन नाइट्-लॉन्च् अपि कृतवन्तः, यैः तस्य सटीकता विश्वसनीयता च प्रमीयते स्म।
विगतरात्रिपरीक्षणः ०४ अप्रिल् २०२४ काले सम्पन्नः। परमाणुमिसाइलस्य प्रथमः प्री-इंडक्शन नाइट्-लॉन्च् ०७–०८ जून् २०२३ रात्रौ सम्पन्नः। परीक्षणकाले उड़ानसंबंधितदत्तांशं संग्रहाय टर्मिनलबिन्दौ द्वौ डाउनरेंज्-विमानौ च विभिन्नेषु स्थानेषु रडार्, टेलीमेट्री तथा इलेक्ट्रो-ऑप्टिकल्-ट्रैकिंग्-सिस्टम् इव रेंज्-इन्स्ट्रूमेंटेशन स्थापितानि। अग्नि-प्राइम् मिसाइलः उच्चस्तरीयसटीकता सहित सर्वाणि मिशन-उद्देश्याणि सिद्धयितुं समर्था। विविधेषु स्थानेषु स्थापितानि रडार्, टेलीमेट्री तथा इलेक्ट्रो-ऑप्टिकल्-ट्रैकिंग्-सिस्टम् इव उपकरणेभ्यः लब्धानि दत्तांशानि मिसाइल्-प्रणाल्याः कार्यक्षमतायाः पूर्णतया सफलतां प्रमाणितवन्ति।
सशस्त्रबलेषु पूर्वं सम्मिलित अग्नि-१ मिसाइलस्य स्थानं एषा प्रतिस्थापयिष्यति। अग्नि परियोजनासम्बद्धेन एकः रक्षा-अधिकारी उक्तवान् – “अग्नि-१ एकसिंगी-स्टेज् मिसाइल अस्ति, किन्तु ‘अग्नि-प्राइम्’ द्विस्तेजीय-रॉकेट्-मोटरयुक्ता अस्ति, यस्य तृतीयस्तेजः मैन्यूवरबल्-रीएण्ट्री-व्हीकल् अस्ति। एतस्मिन् तृतीयस्तेजे दूरसञ्चालनम् अन्वयेन शत्रुनि लक्ष्ये सटीकं प्रहारं कर्तुं शक्यते।”
डबल-स्टेज् अग्नि-प्राइम् मध्ये एकः कनस्तर् संस्करणोऽपि भविष्यति, यत् सः पथि च मोबाइल्-प्रक्षेपणास्थानात् च प्रक्षिप्तुम् योग्यः। अस्य परि १५००–३००० किलोग्रामपर्यन्तं शस्त्राणि स्थापयितुं शक्यन्ते। ‘अग्नि-प्राइम्’ बीईएमएल-टट्रा ट्रान्स्पोर्टर्-इरक्टर्-लॉन्चरात् प्रक्षिप्यते।
रक्षा-रञ्जकः राजनाथसिंहः अस्य सफलतायाः निमित्तं अभिनन्दित्वा उक्तवन्तः – “मिसाइलस्य सफलविकासः तस्य स्थापनं च सशस्त्रबलानां कृते उत्कृष्टं बलं स्यात्।”
रक्षा-अनुसन्धानविकासविभागस्य सचिवः तथा डीआरडीओ अध्यक्षः डॉ. समीर वी. कामत् अस्य सफल-उड़ानपरीक्षणस्य निमित्तं एसएफसी तथा डीआरडीओ प्रयासानां प्रशंसा कृतवन्तः। तेन उक्तम् – “परमाणु तथा पारंपरिकम् आयुधं वहन्ती अग्नि-प्राइम् भारतस्य सामरिक-प्रतिरोधकशक्तिं दृढीकृतवती।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता