Enter your Email Address to subscribe to our newsletters
सुलतानपुरम्, 26 सितंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य सुलतानपुरजनपदे विश्व-फार्मासिस्ट-दिवस अवसरतः सुलतानपुर-जंक्शन-रेलवे-रोगालये विशेषः कार्यक्रमः आयोज्यते। अस्मिन अवसरम्, सुलतानपुर-चिकित्सा-महाविद्यालये तथा रेलवे-रोगालये च विविधेषु क्षेत्रेषु उत्कृष्टं कर्म कृतवान् 50 फार्मासिस्टान् प्रशस्तिपत्रैः सम्मानिताः।
कार्यक्रमः नॉर्दर्न्-रेलवे-मेंस्-यूनियन् तथा युनिक्-फाउन्डेशन् इत्ययोः तत्वावधानं शुक्रवारदिनं आयोज्यते। रेलवे-रोगालयस्य फार्मासिस्टः केशव् गुप्ता अस्याः अध्यक्षतां कृत्वा कार्यक्रमस्य संचालनं कृतवान्। कमला नेहरू प्रौद्योगिकी संस्थान मध्ये अतिथि-फार्मासिस्ट् रूपेण केशव् गुप्तेण एकं व्याख्यानं अपि प्रदत्तम्।
कार्यक्रमे होम्योपैथिक्-चिकित्साधिकारीः दुबेपुर डॉ. के.एस् तिवारी, अयोध्य-कैंट्-फार्मासिस्टः आशिष् कुमारः, शुभम् बरनवाल्, अनिकेतः, अब्दुल् कलाम्, धनञ्जय् पाल्, अमन् मिश्रा च सम्मिलिताः।
सुलतानपुर-मेडिकल्-कॉलेज्-फार्मासिस्ट्-असोसिएशनस्य अध्यक्षः शशिकान्त् मिश्रा तथा मन्त्री लक्ष्मण् स्वरूप् श्रीवास्तवः अपि सहभागितां दर्शितवन्तः।
BMS फार्मेसी-कॉलेज्, तिलोई निदेशकः डॉ. विवेक् श्रीवास्तवः, राज्य-कर्मचारी-कल्याण-समिति-उपाध्यक्षः ओमप्रकाश् गॉडः च अन्याः गणमान्याः व्यक्तयः कार्यक्रमे भागं गृह्णत्वा उपस्थिताः।
अस्मिन् अवसरे, नॉर्दर्न्-रेलवे-मेंस्-यूनियन्-शाखा-अध्यक्षः ज्योति श्रीवास्तवः, मन्त्री आसिम् सज्जाद्, पूर्व-अध्यक्षः अनिल् श्रीवास्तवः, महावीर् प्रसाद् यादवः, पूर्व-शाखा-मन्त्री टीएन् शुक्लाः, सुरेश् चन्द्र द्विवेदीः च सहित अन्याः पदाधिकारिणोऽपि उपस्थिताः।
हिन्दुस्थान समाचार