राजकीयउच्चतरमाध्यमिकविद्यालये पट्टन इत्यस्मिन् विस्तीर्णं नशामुक्तिजागरूकताकार्यक्रमः आयोजितः
बारामूला २६ सितम्बरमासः (हि.स.)। बारामूला–आरक्षकशामुक्तिकेन्द्रेण अद्य राजकीयउच्चतरमाध्यमिकविद्यालये खोरशीराबाद्–पट्टन इत्यस्मिन् विस्तीर्णः मदोनमत्तमुक्तिजागरूकताकार्यक्रमः आयोजितः। अस्य उद्देशः आसीत् यत् छात्रान् मादकद्रव्यसेवनस्य अहितकरप्रभावेषु,
राजकीयउच्चतरमाध्यमिकविद्यालये पट्टन इत्यस्मिन् विस्तीर्णं नशामुक्तिजागरूकताकार्यक्रमः आयोजितः


बारामूला २६ सितम्बरमासः (हि.स.)। बारामूला–आरक्षकशामुक्तिकेन्द्रेण अद्य राजकीयउच्चतरमाध्यमिकविद्यालये खोरशीराबाद्–पट्टन इत्यस्मिन् विस्तीर्णः मदोनमत्तमुक्तिजागरूकताकार्यक्रमः आयोजितः। अस्य उद्देशः आसीत् यत् छात्रान् मादकद्रव्यसेवनस्य अहितकरप्रभावेषु, मदोन्मत्तमुक्तजीवनस्य च महत्वं जागरूकान् कर्तुम्।

कार्यक्रमे मास्टर- इमरानखान: इति उपस्थितान् सम्बोधितवान्। सः मदोन्मत्तावस्थायाः गम्भीरपरिणामान् प्रकाशयामास, तथा अस्याः समस्यायाः निवारणाय आरक्षकविभागस्य अथकप्रयासान् अपि प्रशंसितवान्। आरक्षक-उन्मत्तमुक्तिकेन्द्रस्य विशेषज्ञसमूहेन उन्मत्तस्य आरम्भिकचिह्नलक्षणानि विस्तरेण विवृतानि। तेषां च कथनेन पीडितानां पुनर्वासः, परामर्शः, समाजे पुनःएकीकरणं च—एतेषां विषये केन्द्रस्य महत्त्वपूर्णः सहभागः प्रकाशितः।

विद्यालयप्रशासनम् अपि अस्मिन् उन्मत्तमुक्त्यभियाने शिक्षणसंस्थाभ्यः पर्यन्तं प्रयुक्तायाः बारामूला–आरक्षकस्य प्रयासस्य प्रशंसां कृतवन्। समीपप्रदेशेषु उन्मत्तमुक्तिसुविधाप्रदानम् अपि केन्द्रेण यत् क्रियते, तत् अपि महत्त्वपूर्णं इति स्वीकृतम्। ते आशां व्यक्तवन्तः यत् छात्राः—ये समाजस्य अतिदुर्बलः वर्गः—एते उन्मत्तबाधायाः शिकाराः न भवन्तु इति, तस्मात् एवं जागरूकताकार्यक्रमाः नियमेन आयोजनीयाः।

कार्यक्रमः समापनं प्राप्नोत् यदा सर्वे मिलित्वा मादकद्रव्यविपत्तेः विरुद्धे संघर्षं सुदृढीकर्तुं, स्वस्थं उन्मत्तमुक्तं समाजं च निर्मातुं संकल्पं कृतवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani