उत्सवानां हर्षं जीएसटीअवशिष्टता - रिफॉर्म इत्यनेन सह आत्मनिर्भर भारतं प्रति पदम्
प्रयागराजः, 26 सितम्बरमासः(हि.स)।उत्सवानां ऋतुर्नूतनाशाः वहतिउत्सवानां कालः सर्वदा नूतनाः आशाः जनयति। अस्मिन् वर्षे सा अपेक्षा अतिविशाला जाता। २२ सितम्बर २०२५ दिनाङ्कात् प्रवृत्ताः नेक्स्ट जेनरेशन GST नामकाः सुधाराः देशवासिनां कृते आर्थिक-राहत-संरक्ष
डॉ. अमित पाण्डेय


प्रयागराजः, 26 सितम्बरमासः(हि.स)।उत्सवानां ऋतुर्नूतनाशाः वहतिउत्सवानां कालः सर्वदा नूतनाः आशाः जनयति। अस्मिन् वर्षे सा अपेक्षा अतिविशाला जाता। २२ सितम्बर २०२५ दिनाङ्कात् प्रवृत्ताः नेक्स्ट जेनरेशन GST नामकाः सुधाराः देशवासिनां कृते आर्थिक-राहत-संरक्षणयोः नूतनसदस्यानि अवसराणि उद्घाटयन्ति। एषः सुधारः केवलं कर-श्रेणीपरिवर्तनपर्यन्त एव नास्ति, किन्तु कृषकाः, नार्यः, युवकाः, दरिद्राः, मध्यमवर्गीयाः, व्यापारीणः, लघु-उद्योगाः, कुटीर-उद्योगाः—सर्वेऽपि तस्मात् लाभं प्राप्स्यन्ति। एते सुधाराः जनजीवने सकारात्मकं परिवर्तनं करणस्य सामर्थ्यम् वहन्ति।

आर्यकन्या-डिग्री-कॉलेज-प्रयागराजस्य अर्थशास्त्रविभागाध्यक्षः डॉ. अमित-पाण्डेय नामकः उक्तवान् यत् GST सुधाराणां प्रयोजनं सरलता-पारदर्शिता च, उपभोक्तृ-संरक्षणवृद्धिः च, गृह-उद्योगानां प्रोत्साहनं च। अधुना केवलं द्वे मुख्ये स्लैबः ५% तथा १८% एव भविष्यतः, विलासिता-हानिकारकद्रव्येषु तु ४०% विशेष-दरः प्रवर्तिष्यते।

गृहसंरक्षणं च नित्यजीवने च रक्षणंडॉ. अमित-पाण्डेय वार्तायाम् उक्तवान्—महत्तमं लाभः नित्योपयोगिनीषु वस्तुषु दृश्यते। आहारद्रव्याणि, साबूनः, दन्तकाष्ठफलकं, औषधानि, आरोग्यविमाः च—एतानि सर्वाणि वा करमुक्तानि, न्यूनतमं वा ५% दरे लभ्यन्ते। अस्य प्रत्यक्षः प्रभावः मासिक-व्ययेषु भविष्यति, संरक्षणं च वर्धिष्यते।मध्यमवर्गीयानां युवकानां च कृतेऽपि राहतः उपलभ्यते। लघुवाहनानि, शिक्षोपकरणानि, आरोग्यव्यायाम-मण्डपाः, गृहनिर्माणद्रव्याणि च अधुना सुलभानि, स्वल्पमूल्यानि च भविष्यन्ति। एतेन तेषां जीवनगुणवत्ता वर्धिष्यते, आर्थिकभारो न्यूनीभविष्यति।

---

व्यापारः तथा MSME क्षेत्रे सशक्तीकरणम्लघु-मध्यम-उद्योगानां कृते करव्यवस्था सरलता भवित्वा संचालनं सुलभं करिष्यति, जीविकासृजने योगदानं च दास्यति। एषः सुधारः व्यवसायानां नवोन्मेषाय, आर्थिक-गतिवृद्धये च अवसरः भवति।

आर्थिकः प्रभावः च संतुलनम्राजकीय-सांख्यिक्य-अनुसारम् एतेषु सुधारेषु प्रायः ₹४८,००० कोट्याः राजस्वहानिः सम्भवति। किन्तु ४०% उच्चदरेषु वस्तुषु प्रायः ₹४५,००० कोट्याः अतिरिक्त-आयः प्राप्स्यते। SBI-अध्ययनस्य अनुसारं उपभोक्तृ-व्यये ₹७०,००० कोटिमिता वृद्धिः सम्भवति, यस्य परिणामः समग्रे मांगे ₹१.९८ लक्षकोट्याः संवृद्धिः। स्पष्टं यत् एते सुधाराः केवलं व्ययकर्म-न्यूनतायै न, अपितु आर्थिक-गतिवृद्धये, मांगवृद्धये च साधनानि सन्ति।

राज्य-सर्वकाराणां कृते अवसराः परिस्थितयः चराज्यानामपि लाभः भविष्यति। खुद्र-मूल्य-न्यूनतया उपभोक्तृ-व्ययः वर्धिष्यति, GST-संग्रहणक्षमतापि उत्तमा भविष्यति। तथापि राजस्वहानिः, व्यापारिणां संक्रमणम्, कतिपयानां राज्येषु चिन्ता च—एवमादयः चुनौतयः सन्ति। सम्यक् नीतिभिः, प्रशिक्षणैः, मुआवजा-प्रावधानैः च समाधानं सम्भवम्।

आत्मनिर्भर-भारतस्य दिशि पदम्नेक्स्ट जेनरेशन GST सुधाराः केवलं आर्थिक-राहत्पर्यन्ता न, अपि तु स्वदेशी-उद्योगप्रोत्साहनम्, MSME-क्षेत्रबलवर्धनम्, युवकानां रोजगारावसरवृद्धिः च तेषां प्रयोजनानि। यदा वयं देशीय-श्रमिक-कर्मकारैः निर्मितान् उत्पादान् क्रयामः, तदा एव देशस्य समृद्धिं भविष्यञ्च सशक्तं कुर्मः। एते सुधाराः भारतं २०४७ पर्यन्तं विकसितम् आत्मनिर्भरं च करणाय दृढं आधारं निर्मास्यन्ति।

GST सुधाराः प्रत्येकं गृहस्य कोषे रक्षणं जनयन्ति, व्यापार-उद्योगयोः संचालनं सरलयन्ति, राष्ट्रस्य आर्थिक-स्थैर्ये योगदानं ददति। एषः उपायः आर्थिक-समृद्ध्यै, सामाजिक-स्थैर्याय, आत्मनिर्भर-भारतात् दिशि च नूनं मीलस्तम्भः स्यात्।२०४७ पर्यन्तं विकसित-भारतं निर्मातुं राष्ट्रे संकल्पः कृतः अस्ति। तदर्थं आत्मनिर्भरता-मार्गेण गन्तव्यम्। नूतनाः GST reforms आत्मनिर्भर-भारत-अभियानं त्वरिष्यन्ति। आत्मनिर्भरता-साधनाय स्वदेशीनाम् उत्पादानाम् अङ्गीकारः आवश्यकः।

---------------

हिन्दुस्थान समाचार