परिवारात् विलगिता बिहारराज्यातः नोएडा–नगरं प्राप्ता एकाऽपि महिला द्वावर्षाभ्यन्तरेण आरक्षकैः स्वगृहवासिभिः सह मिलिता
गौतमबुद्धनगरम्, 26 सितंबरमासः (हि.स.)। स्वपरिवारात् विलगिता बिहारराज्यस्य नवादा–जनपदनिवासिनी रूबी नाम्नि एकाऽपि महिला दशवार्षात् परं स्वगृहजनैः सह पुनः मिलिता अस्ति। अस्याः मानसिकस्थितिरेव न सम्यक् आसीत्। दशकपूर्वं सा स्वगृहात् निर्गता, ततोऽनन्तरं पु
परिजनों से बिछड़ कर बिहार से नोएडा आई महिला को 10 वर्ष बाद पुलिस ने घर वालों से मिलवाया


गौतमबुद्धनगरम्, 26 सितंबरमासः (हि.स.)। स्वपरिवारात् विलगिता बिहारराज्यस्य नवादा–जनपदनिवासिनी रूबी नाम्नि एकाऽपि महिला दशवार्षात् परं स्वगृहजनैः सह पुनः मिलिता अस्ति। अस्याः मानसिकस्थितिरेव न सम्यक् आसीत्। दशकपूर्वं सा स्वगृहात् निर्गता, ततोऽनन्तरं पुनः न प्रत्यागता।

द्विवर्षपूर्वं सा नोएडा–नगरस्य ४७ क्षेत्रस्य मार्गे रोगग्रस्तावस्थायाम् उपलभ्यमाना आरक्षकैः ३४ क्षेत्रस्थिते “अपनाघर आश्रय” इत्यस्मिन् संस्थाने निवासाय नियोजिता।

आश्रये उपचारकाले सा स्वग्रामं स्वपतिं च स्मरितवती। ततः आरक्षकैः तस्याः पतये रामानन्दाय ग्रामप्रधानाय च सूचना दत्ता। ततः पतिः बिहारात् नोएडाजनपदाय आगत्य स्वपत्नीं ज्ञात्वा स्वगृहं नीतवान्।

गौतमबुद्धनगरस्य मानवव्यापारकोष्ठस्य “अपनाघर आश्रय” च संयुक्तप्रयत्नेन अद्यापि २४० जनानां पुनर्वासः साधितः इति आरक्षकायुक्तस्य माध्यम–प्रभारी उक्तवान्। सः अवोचत्— एषः प्रयासः निरन्तरं प्रवर्तमानः एव।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता