Enter your Email Address to subscribe to our newsletters
साहसिक-नायकः विद्युत् जामवाल् अभिनीतः चित्रपटः ‘मद्रासी’ अधुना सिनेमागृहात् OTT-जगत्मध्ये प्रवेशनं कर्तुम् उद्यतः अस्ति। अस्मिन चित्रपटे विद्युत् स्वस्य उत्कृष्ठ-एक्शन-दृश्यैः तथा प्रभूत-स्क्रीन-उपस्थित्या दर्शकाणां मनोऽकर्षणं कृतवान्। बॉक्स्-ऑफिस्मध्ये अपि ‘मद्रासी’ उत्तमं प्रदर्शनं कृत्वा आरम्भिक-सप्ताहेषु एव दर्शकानां हृदयं जेतुं समर्थः अभवत्।
अयं चित्रपटः 5 सितंबर् 2025 तमे वर्षे विमोचितः। तस्य निर्देशनम् ए.आर्. मुरुगादॉस कृतवान्। चित्रपटस्य कथा, एक्शन् तथा रोमांचस्य मिश्रणं दर्शकान् आरम्भात् एव बद्धं करोति। किं तु किञ्चन दर्शकाः सिनेमागृहेषु चित्रपटं न दृष्टवन्तः। अधुना तेषां अपेक्षाः पूर्णा भविष्यन्ति, यतः ‘मद्रासी’ शीघ्रं डिजिटल्-प्लेटफॉर्म्मध्ये उपलब्धं भविष्यति।
निर्मातारो घोषणां कृतवन्तः यत् चित्रपटस्य OTT-प्रिमियर् 01 अक्टूबर् 2025 आरभ्य Amazon Prime Video इत्यस्मिन् प्लेटफॉर्म्मध्ये कर्तव्यं। प्लेटफॉर्म् उक्तवान् – “स्वयं मद्रासी इत्यैव सह पागलपन-युक्तं यात्रा हेतु सज्जः भव।” एषः संकेतः अस्ति यत् डिजिटल्-संस्करणम् अपि उच्च-एक्शन् तथा रोमांचेन दर्शकान् उत्साहितं करिष्यति।
चित्रपटः केवल हिन्दी न, किन्तु तमिल्, तेलुगू, कन्नड़्, मलयालम् भाषासु अपि दृष्टव्यः, यत् सम्पूर्ण-देशीय-दर्शकाः एषु अनायासं प्राप्यन्ते। विद्युत् जामवाल् अपि न, किन्तु सिवकार्थिकेयन्, रुक्मिणी वसन्त्, बीजू मेनन्, विक्रान्त्, शब्बीर् कल्लारक्कल् च प्रमुख-भूमिकासु दृष्टव्याः।
‘मद्रासी’ OTT-डेब्यू न केवल तेषां फ्यानां कृते सुखवर्दकः, यः सिनेमागृहेषु इदं मिस् कृतवन्तः, किन्तु दर्शकाणां कृते अपि अवसरः अस्ति यत् गृहात् एव एषः चित्रपटः आनन्दं अनुभवतु। चित्रपटस्य एक्शन्, रोमांच तथा थ्रिल् डिजिटल्-स्क्रीन्मध्ये अपि तत्समानं प्रभावकारी अनुभवं दास्यति यथा महतीपटलम्। अधुना OTT विमोचनम् एषः चित्रपटः अधिकाधिक जनानां समक्षं प्रतिपद्यते।
---------------
हिन्दुस्थान समाचार