Enter your Email Address to subscribe to our newsletters
लेहः, 26 सितंबरमासः (हि.स.)।लेहेषु जातायां हिंसायां स्थितिः शनैः शनैः सामान्यतां गच्छति। सर्वत्र यानि प्रतिबन्धानि विनियुक्तानि, तेषु केषुचित् प्रदेशेषु आंशिकरूपेण शिथिलीकरणं कृतम्, किन्तु संवेदनशीलप्रदेशेषु कठोरप्रतिबन्धाः अद्यापि प्रवर्तन्ते। यदि स्थिति शान्तिमयी भविष्यति तर्हि सोमवासरे विद्यालयाः महाविद्यालयाश्च पुनः उद्घाटितुं सम्भाव्यन्ते।
अधिकारिणः शुक्रवासरे अवदन् यत् सामान्यजीवनस्य पुनःस्थापनाय प्रयत्नाः अनुवर्तन्ते, तथा सर्वेषु प्रदेशेषु विश्वासः स्थाप्यते चेत् क्रमशः सम्पूर्णरूपेण प्रतिबन्धाः अपाकर्तुं शक्यन्ते। अद्यावधि पुलिसदलेन पञ्चाशदधिकाः जनाः गृहीताः। गृहीतानां व्यक्तीनां प्रश्नोत्तरं क्रियते, यत् ज्ञातुं शक्येत् किं बाह्यकोऽपि समूहः अस्याः अशान्तेः कारणं जातः वा इति। एषा परीक्षा ज्ञापयिष्यति किं एतेषां घटनानां पृष्ठे कोऽपि संगठितहस्तः आसीत् वा।
अस्याः सप्ताहस्य आदौ लेहेषु प्रज्वलितायां हिंसायां चत्वारः जनाः मृताः जाताः, दशाधिकाः सुरक्षाबलसदस्याः आहताः। भीडया सरकारीकार्यालयेषु आक्रमणं कृतम्, वाहनानि दग्धानि, पुलिसदलेन सह संघर्षः जातः। तस्मात् स्थिता तनावपूर्णा, किन्तु सततं सुरक्षाबलतैनात्या संवेदनशीलप्रदेशेषु कठोरनिग्रहेण च नियन्त्रणमस्ति।
एतेन सह कार्गिले शुक्रवासरे व्यावसायिकक्रियाः पुनः आरब्धाः। ह्यः पूर्णबन्दे जातः, अद्य तु बाजारः उद्घाटितः, अपि च दुकानदाराः प्रतिष्ठानानि च सामान्यरूपेण उद्घाटितानि। एतत् सामान्यजीवनस्य प्रत्यावृत्तेः संकेतं दत्तम्।
अधिकारिणः पुनः जनान् प्रार्थितवन्तः यत् शान्तिं धारयन्तु, सामाजिकमाध्यमेषु भ्रान्तिवार्ताभिः वा उत्तेजकवाक्यैः वा प्रभाविताः न भवन्तु। ते अवदन् यत् लद्दाखप्रदेशे शैक्षणिकसंस्थानानाम्, सरकारीकार्यालयानाम्, व्यावसायिकप्रतिष्ठानानां च निर्बाधकार्यमेव प्रशासनस्य प्रथमतमं लक्ष्यं वर्तते।
-------------------------
हिन्दुस्थान समाचार