'आई लव् मोहम्मद्’ इति विवादस्य वृध्दयानुसारेण जुमे-नमाज् इति विषये उत्तरप्रदेशे सावधानता
लखनऊनगरम्, 26 सितम्बरमासः (हि.स.)। ‘आई लव् मोहम्मद्’ इत्यस्य वृध्यमानस्य विवादस्य परिप्रेक्ष्येण जुमे-नमाजं शांतिपूर्वकं सम्पादयितुं उत्तरप्रदेशे उच्चसावधानता विधायिता अस्ति। सुरक्षा-दृष्ट्या संवेदनशील- अतिसंवेदनशील-प्रदेशेषु बलस्य विनियोगः कृतः इति
सांकेतिक फाेटाे


लखनऊनगरम्, 26 सितम्बरमासः (हि.स.)। ‘आई लव् मोहम्मद्’ इत्यस्य वृध्यमानस्य विवादस्य परिप्रेक्ष्येण जुमे-नमाजं शांतिपूर्वकं सम्पादयितुं उत्तरप्रदेशे उच्चसावधानता विधायिता अस्ति। सुरक्षा-दृष्ट्या संवेदनशील- अतिसंवेदनशील-प्रदेशेषु बलस्य विनियोगः कृतः इति निर्देशाः प्रदत्ताः।

आरक्षक-मुख्यालयात् प्रदेशस्य सर्वे वरिष्ठ-आरक्षक-अधिकारीणां कमिश्नरेट्ं च प्रति जुमे-नमाजं शांतिपूर्वकं सम्पादयितुं निर्देशाः दत्ताः। यदि कोऽपि वातावरणं खण्डयति तर्हि तस्मात् प्रति कठोरः उपायः क्रियेत। अस्यादेशस्य अनुसरणेन लखनऊ-राजधानी-कानपुर-सहारनपुर-उन्नाव-समस्त-जनपदेषु च आरक्षकेन सतर्कता वर्धिता।

मस्जिद्-परिसरेषु विशेष-निग्रहः क्रियते। संवेदनशील-अतिसंवेदनशील-प्रदेशेषु आरक्षक-अधिकारी बलसहितं गश्तं कुर्वन्ति। एल्-आइ-यु अपि सक्रियं कृतम्। पीस्-कमिटि-पदाधिकारीणां प्रति स्वस्व-प्रदेशेषु शान्ति-व्यवस्था स्थापयितुम् आह्वानं कृतम्। यदि कश्चन असामाजिक-तत्त्वः वातावरणं दूषयितुं प्रयतते तर्हि तस्य सूचना शीघ्रमेव आरक्षकाय प्रदेया। आरक्षकः तस्मात् प्रति कठोरं व्यवहारं करिष्यति।

कस्मिंश्चिदपि प्रकारेण प्रदेशस्य वैधानिक-व्यवस्थां न त्रुट्यात्। अतो हेतुना आरक्षक-अधिकारी पूर्णतया सतर्काः भवन्तु, सर्वेषु परिस्थितिषु सम्यग् व्यवस्थां कुर्वन्तु। उत्तरप्रदेश-आरक्षकस्य साइबर-सेलः सामाजिक-माध्यम-स्थानकेषु सर्वेषु निग्रहम् आचरति। अपवादं प्रसारयन्तः विरुद्धं च प्रकरणं लिखित्वा कठोरः कार्यवाही भविष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani