Enter your Email Address to subscribe to our newsletters
कोलकाता, 26 सितंबरमासः (हि.स.)। पश्चिमबङ्गराज्ये दुर्गापूजा-उत्सवस्य उत्साह-पर्यावरणे केन्द्रीय-गृह-मन्त्री अमितः शाहः शुक्रवारे सन्तोष-मित्रा-चतुष्कोण-दुर्गापूजा-मण्डपस्य उद्घाटनं कृत्वा ततः कालीघाटे स्थिते प्रसिद्धे काली-मन्दिरे पूजामर्चनं च अकुर्वत्। शाहेन मातुः कालयाः आशीर्वादः स्वीकृतः, मन्दिरस्य पुरोहितैः वैदिकमन्त्र-उच्चारणैः पारम्परिक-विधि-विधानैः च विशेष-पूजा सम्पादिता।
अस्य प्रवासस्य नवरात्र-महोत्सवस्य अवसरस्य विशेषं महत्त्वं भवति। पूजायां गृहमन्त्रिणा देशस्य बङ्गस्य च समृद्धिः, शान्तिः च प्रार्थिता। भारतीयजनतापक्ष-नेतारः मन्यन्ते यत् नवरात्रस्य अस्य शुभ-सन्दर्भे शाहः कालीघाट-मन्दिरे आगत्य केवलं धार्मिक-भावनाभ्यः सम्बद्धः न, अपि तु बंगस्य सांस्कृतिक-धारायाः आदरं दर्शयति इति संदेशः अपि दत्तः।
मन्दिरे सुरक्षाव्यवस्था अतीव कठोरा आसीत्। केन्द्रीय-बलैः सह स्थानीय-आरक्षाकपि सम्पूर्ण-परिसरस्य सुरक्षावरणं कृतम्। शाहस्य आगमने मन्दिरस्य समीपे भाजपा-कार्यकर्तारः स्थानीय-जनाश्च बहुसंख्यया उपस्थिताः आसन्।
विशेषतया स्मरणीयं यत् नवरात्र-महोत्सवस्य अस्मिन् पावने पर्वणि बंगजनानां धार्मिक-आस्था शिखरं प्राप्नोति। अस्मिन् समये अमितः शाहः मातुः कालयाः सन्निधौ आशीर्वादं स्वीकृतवानिति राजनीतिकदृष्ट्या अपि महत्त्वपूर्णम् मन्यते, विशेषतः यदा राज्ये विधानसभानिर्वाचनस्य समयः समीपं आगच्छति।----------------------
हिन्दुस्थान समाचार / Dheeraj Maithani