Enter your Email Address to subscribe to our newsletters
कोलकाता, 26 सितंबरमासः (हि.स.) । केंद्रीयगृहमन्त्री सह सहकारितामन्त्री अमितशाहः गुरुवासरे रात्रौ कोलकाता प्रतिगतम्। अद्य सः अनेककार्यक्रमेषु सहभागी भविष्यति। शाहः उत्तरकोलकाता स्थिते संतोषमित्रा-स्क्वायर-सर्वजनिन-दुर्गोत्सव-संघस्य दुर्गापंडालम् उद्घाटयिष्यति। एषः पंडालः भारतीयजनतापार्टी-परिषद् सदस्येन सजल घोषेण आयोजितः अस्ति। पंडालं “ऑपरेशन-सिन्दूर” इत्यस्मिन् राष्ट्रभक्तितीम-रूपेण सज्जीकृतम्, यस्मिन् भारतीयसशस्त्रबलानां वीरता बलिदानश्च समर्पितम्।
पंडाले पहलगाम् (जम्मू-कश्मीर) आतंकी-आक्रमणस्य तथा तत्पश्चात् सफलसैन्यकर्मणः “ऑपरेशन-सिन्दूर” दृश्यं प्रदर्शिताः। तस्मिन् ब्रह्मोस्-मिसाइल्, एस-400 प्रणाली इव जीवंतप्रतिरूपाणि दर्शितानि, येन जनमानसि राष्ट्रगौरवः सैनिकेषु च सम्मानभावः जाग्रेत। समिति-महासचिवः सजल घोषः अवदत् — “एषः पंडालः जनमानसि देशभक्तिसंवेदनां प्रज्वलयितुं उद्देश्यं करोति। अस्माभिः सैनिकस्य साहस्यम् जीवंततया प्रदर्शितुं प्रयासः कृतः।”
कोलकाताप्रवासे शाहः दक्षिणकोलकाता-कालीघाट-मन्दिरे अपि दर्शनं करिष्यति। ततः सः बिहार प्रति प्रस्थानं करिष्यति, यत्र 26-27 सितम्बरयोः द्विदिवसीयदौरे भविष्यति। अस्मिन दौरे सः पार्टी-आगामी-विधानसभा-निर्वाचन-सिद्धतायाः सम्बन्धे अनेकसभासु भागं ग्रहीष्यति।
प्रथमे दिने शाहः पश्चिम-चंपारणबेतिया मध्ये भाजपा-कर्मचारिभिः सह गोपनीया-सभा आयोजयिष्यति। तस्मात्पूर्वं 18 सितम्बरस्य तिथौ सः डेहरी-ऑन-सोन तथा बेगूसरायक्षेत्रस्य समीक्षा-सभायां उपस्थितः आसीत्। ततः पटना मध्ये भाजपाराज्य कार्यालये उच्चस्तरीय रणनीति-सभा आयोजिता भविष्यति, यत्र बिहारभाजपापदाधिकारी, राज्यसचिवः, अन्य राज्येभ्यः निर्वाचनदायित्वधारिणः च सम्मिलिष्यन्ति। अस्मिनैव सभायां केंद्रीयमन्त्री धर्मेन्द्रप्रधानः, येन इदानीम् बिहारनिर्वाचनप्रभारी नियुक्तः, अपि उपस्थिति भविष्यति।
द्वितीये दिने अर्थात् 27 सितम्बरं शाहः सरायरंजन क्षेत्रे क्षेत्रीयसभा आयोजयिष्यति तथा अररिया-जनपदे फोर्ब्सगंज मध्ये भाजपा-कर्मचारिणां विशालसभा-उपस्थिते भाषणं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता