Enter your Email Address to subscribe to our newsletters
कोलकाता, 26 सितम्बरमासः (हि.स.)। केन्द्रीयगृह्यमंत्री अमितशाहः शुक्रवासरे कोलकातानगरे उत्तरभागे प्रतिष्ठितायाः सन्तोषमित्रचतुरस्रदुर्गापूजायाः मण्डपस्य उद्घाटनं कृतवान्। प्रातः ११।२० वादने आगत्य शाहः अस्य वर्षस्य ‘ऑपरेशन सिन्धूर’ इति विषयम् अवलोकयत्, यस्मिन् पहलगाँवप्रदेशे आतङ्कवादिनां आक्रमे अनन्तरं भारतीयसेनायाः आतङ्कवादविरोधिनः अभियानस्य दृश्या प्रदर्शिता आसीत्।
पश्चिमबङ्गराज्ये आगामिषु विधानसभानिर्वाचनेषु समीपे स्थितेषु, केन्द्रीयगृह्यमन्त्रिणः एषः यात्रायां राजनैतिकदृष्ट्या महत्वपूर्णः इति मन्यते। पूजायाः उद्घाटनानन्तरं सः मातरं दुर्गां प्रति प्रार्थ्य अवदत्— “अस्मिन्निर्वाचनोपरान्तं बङ्गाले तादृशी सर्वकार् भविष्यति या ‘सोनार्-बाङ्ग्ला’ निर्माणं करिष्यति। अस्माकं बङ्गालः पुनः सुरक्षितः, सुजलाम्-सुफलां च शान्तश्च भविष्यति।”
शाहः अद्यतनस्य महावर्षायाः विद्युत्पातस्य च आपत्तिं निर्दिश्य मृतानां परिवारान् प्रति संवेदनाम् अपि व्यक्तवान्। अस्मिन् प्राकृतिके आपत्तौ अद्यावत् दशाधिकाः जनाः मृताः। विपक्षपक्षः पूर्वमेव अस्मिन् विषये राज्यसर्वकारं कठघरे स्थाप्य आरोपं कृतवान्, तस्मात् शाहस्य अस्य टिप्पणीः राजनैतिकसन्देशरूपेण दृष्टा इति।
सन्तोषमित्रचतुरस्रस्य अस्याः पूजायाः आयोजकेषु भाजपा-नेता, कोलकातानगरनिगमस्य सदस्यः सजलघोषः प्रमुखभूमिकां निर्वहति। उल्लेखनीयं यत् अमितशाहः संवत्सरे २०२३ अपि अस्यैव मण्डपस्य उद्घाटनं कृतवान्, तदा तस्याः विषयः ‘राममन्दिरम्’ आसीत्।
हिन्दुस्थान समाचार / Dheeraj Maithani