कंस वधेन सह मां काली जी मंदिरस्य त्रिदिवसीयवार्षिकोत्सवस्य समापनम्
मां काल्याः दर्शनं कृत्वा भक्ताः मनोकामनायै प्रार्थना फतेहपुरम्, 26 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य फतेहपुर-जिलायां गतशुक्रवासरस्य रात्रौ भगवान् श्रीकृष्णेन कंसवधः कृतः, तेन सह त्रिदिनात्मकः श्रीकालीमातामन्दिरे वार्षिकोत्सवः समाप्तः। अस्मिन् अव
कंस का वध करते हुए मां काली जी


मां काल्याः दर्शनं कृत्वा भक्ताः मनोकामनायै प्रार्थना

फतेहपुरम्, 26 सितम्बरमासः (हि.स.)।

उत्तरप्रदेशस्य फतेहपुर-जिलायां गतशुक्रवासरस्य रात्रौ भगवान् श्रीकृष्णेन कंसवधः कृतः, तेन सह त्रिदिनात्मकः श्रीकालीमातामन्दिरे वार्षिकोत्सवः समाप्तः। अस्मिन् अवसरि भक्तानां महान् सम्मर्दः आसीत्। जनाः श्रीकालीमातुः दर्शनं कृत्वा प्रसादं समर्प्य, स्वमनोरथसिद्धये प्रार्थनाम् अकुर्वन्।

बिन्दकिनगरस्य हजरतपुर-ठठराही-मोहल्ले महाकालीमन्दिरे आयोजिते उत्सवे श्रीकृष्णेन कंसवधः कृतः। मेलाक्षेत्रे विशालभक्तसमाजः सन्निहितः आसीत्। सर्वे भक्ताः मातः कालीमातुः पूजनम् अर्चनं च कृत्वा प्रसादं दत्वा, स्वसंकल्पसिद्धये याचितवन्तः। श्रुतं यत् यस्य अपि भक्तः सत्येन हृदया गच्छति, तस्य मनोरथान् कालीदेवी नूनं पूरयति। सम्पूर्णं मेलाक्षेत्रं विद्युतदीपज्योतिषा द्योतितं आकर्षकरूपेण दृश्यत इति।

भगवतः श्रीकृष्णस्य कंसस्य च युद्धं द्रष्टुं जनानां महती भीड् आसीत्। यदा कंसवधः जातः तदा सर्वत्र जय जय श्रीकृष्ण इत्याख्याः घोषाः उदभवन्।

मेलाक्षेत्रे क्षेत्राधिकारिणी प्रगति-यादव-नाम्नी पुलिसाधिकृत्या सह विशालः पुलिसबलः अपि उपस्थितः। रात्रौ दीर्घकालेन जागरणं आरब्धम्, यस्मिन् देवीमातुः गीतानि श्रुत्वा भक्ताः मोहिताः अभवन्।

अस्मिन्नवसरे नवयुवक-मेला-समितेः अध्यक्षः अनूपकुमार-मिश्रः, डॉ. पङ्कज-अवस्थी, बृजेश-मिश्रः, रामेश्वरदयालः दयालुगुप्तः, दिनेश-मिश्रः, दिनेश-दुबे, राजू-द्विवेदी, अश्विनी-पाण्डेयः, ओमप्रकाश-द्विवेदी, विकास-द्विवेदी, आनन्द-कसेरः, विष्णु-द्विवेदी, भारत-द्विवेदी, पियूष-मिश्रः, निशान्तः विश्वकर्मा, नितेशः विश्वकर्मा, हर्षितः पाण्डेयः, पियूष-तिवारी इत्यादयः सन्निहिताः आसन्।

हिन्दुस्थान समाचार