Enter your Email Address to subscribe to our newsletters
मां काल्याः दर्शनं कृत्वा भक्ताः मनोकामनायै प्रार्थना
फतेहपुरम्, 26 सितम्बरमासः (हि.स.)।
उत्तरप्रदेशस्य फतेहपुर-जिलायां गतशुक्रवासरस्य रात्रौ भगवान् श्रीकृष्णेन कंसवधः कृतः, तेन सह त्रिदिनात्मकः श्रीकालीमातामन्दिरे वार्षिकोत्सवः समाप्तः। अस्मिन् अवसरि भक्तानां महान् सम्मर्दः आसीत्। जनाः श्रीकालीमातुः दर्शनं कृत्वा प्रसादं समर्प्य, स्वमनोरथसिद्धये प्रार्थनाम् अकुर्वन्।
बिन्दकिनगरस्य हजरतपुर-ठठराही-मोहल्ले महाकालीमन्दिरे आयोजिते उत्सवे श्रीकृष्णेन कंसवधः कृतः। मेलाक्षेत्रे विशालभक्तसमाजः सन्निहितः आसीत्। सर्वे भक्ताः मातः कालीमातुः पूजनम् अर्चनं च कृत्वा प्रसादं दत्वा, स्वसंकल्पसिद्धये याचितवन्तः। श्रुतं यत् यस्य अपि भक्तः सत्येन हृदया गच्छति, तस्य मनोरथान् कालीदेवी नूनं पूरयति। सम्पूर्णं मेलाक्षेत्रं विद्युतदीपज्योतिषा द्योतितं आकर्षकरूपेण दृश्यत इति।
भगवतः श्रीकृष्णस्य कंसस्य च युद्धं द्रष्टुं जनानां महती भीड् आसीत्। यदा कंसवधः जातः तदा सर्वत्र जय जय श्रीकृष्ण इत्याख्याः घोषाः उदभवन्।
मेलाक्षेत्रे क्षेत्राधिकारिणी प्रगति-यादव-नाम्नी पुलिसाधिकृत्या सह विशालः पुलिसबलः अपि उपस्थितः। रात्रौ दीर्घकालेन जागरणं आरब्धम्, यस्मिन् देवीमातुः गीतानि श्रुत्वा भक्ताः मोहिताः अभवन्।
अस्मिन्नवसरे नवयुवक-मेला-समितेः अध्यक्षः अनूपकुमार-मिश्रः, डॉ. पङ्कज-अवस्थी, बृजेश-मिश्रः, रामेश्वरदयालः दयालुगुप्तः, दिनेश-मिश्रः, दिनेश-दुबे, राजू-द्विवेदी, अश्विनी-पाण्डेयः, ओमप्रकाश-द्विवेदी, विकास-द्विवेदी, आनन्द-कसेरः, विष्णु-द्विवेदी, भारत-द्विवेदी, पियूष-मिश्रः, निशान्तः विश्वकर्मा, नितेशः विश्वकर्मा, हर्षितः पाण्डेयः, पियूष-तिवारी इत्यादयः सन्निहिताः आसन्।
हिन्दुस्थान समाचार