अंताराष्ट्रिय व्यापार मेलापके लब्धकीर्तिः जातः बलियायाः चणकस्य सत्तुसुगंधः
बलिया, 26 सितंबरमासः (हि.स.)।बलियायाः एक-जिला-एक-उत्पाद अन्तर्गत चयनितः चणस्य सत्तोः सुवासः अद्य अन्ताराष्ट्रिय-स्तरे अपि प्रसारितः। ग्रेटर्-नोएडा-स्थाने इंडिया-एक्सपो-मार्ट् मध्ये आयोजिते उत्तरप्रदेश्-इंटरनेशनल्-ट्रेड्-शो तृतीयसङ्करणे चणसत्तुः प्रद
अंतरराष्ट्रीय व्यापार मेले में प्रदर्शित चने का सत्तू


बलिया, 26 सितंबरमासः (हि.स.)।बलियायाः एक-जिला-एक-उत्पाद अन्तर्गत चयनितः चणस्य सत्तोः सुवासः अद्य अन्ताराष्ट्रिय-स्तरे अपि प्रसारितः।

ग्रेटर्-नोएडा-स्थाने इंडिया-एक्सपो-मार्ट् मध्ये आयोजिते उत्तरप्रदेश्-इंटरनेशनल्-ट्रेड्-शो तृतीयसङ्करणे चणसत्तुः प्रदर्शितः। यदा तत्र प्रदर्श्यते, जनाः तत् तत्क्षणं क्रेतुं यत्नवन्तः।

बलियायाः ODOP-उत्पादः चणसत्तुः अन्ताराष्ट्रिय-व्यापार-मेलायां विधिवत् स्टॉल् उपलब्धः। अस्मिन् स्टॉल् मध्ये बलियायाः निधि-उद्योग इत्यस्य इकाई देसी-चणात् निर्मितं सत्तु प्रदर्शयति। व्यापारी-मेलायां आगत्य जनाः उत्साहेन सत्तुं क्रेतुं यत्नवन्तः।

चणसत्तुं प्रवर्धयितुं निधि-उद्योगस्य स्टॉल् उपरि परिवहन-मन्त्री दयाशंकर् सिंह अपि आगतवन्तः। संस्थापकः सौरभ् अग्रवाल उक्तवान् यत् जनाः बलियायाः चणसत्तुं अत्यन्तं प्रशंसन्ति। तेन निर्दिष्टम् यत् प्रथमदिने एव लगभग एक क्विंटल् उत्पादस्य विक्रयः सम्पन्नः। एवं चणसत्तुः इह जनानां आकर्षणकेंद्रम् अभवत्।

हिन्दुस्थान समाचार