कर्नाटक मांड्या जिलायाम् अद्य भविष्यति कावेरी आरती, उपमुख्यमंत्री करिष्यति पुष्पांजलिम्
मंड्या, 26 सितंबरमासः (हि.स.)।कर्नाटक–राज्यस्य माण्ड्याजिलायां पर्यटनस्य प्रोत्साहनार्थं शनिवासरे कावेरी–आरती नामकः विशेषः कार्यक्रमः आरभ्यते। अयं कार्यक्रमः सायं षट्वादने के.आर.एस्. नौकाविहार–केन्द्रे प्रारभ्यते। उपमुख्यमन्त्री डी.के. शिवकुमारः काव
Krs


Krs


मंड्या, 26 सितंबरमासः (हि.स.)।कर्नाटक–राज्यस्य माण्ड्याजिलायां पर्यटनस्य प्रोत्साहनार्थं शनिवासरे कावेरी–आरती नामकः विशेषः कार्यक्रमः आरभ्यते। अयं कार्यक्रमः सायं षट्वादने के.आर.एस्. नौकाविहार–केन्द्रे प्रारभ्यते।

उपमुख्यमन्त्री डी.के. शिवकुमारः कावेरी–नद्यां पुष्पाञ्जलिं समर्प्य कार्यक्रमस्य शुभारम्भं करिष्यति। तस्मिन्नेव काले स्थानीय–पुरोहिताः गङ्गा–आरत्या: शैलीम् अनुयायिनः कावेरी–आरतीं करिष्यन्ति।

अस्य कार्यक्रमस्य भव्यतादर्शनाय राज्यस्य विविधान् प्रदेशान् यावत् अन्यराज्यानि च समागत्य अष्टसहस्राधिकाः पर्यटकाः आगमिष्यन्ति इति अपेक्ष्यते। पर्यटकानाम् उपकारार्थं आसनव्यवस्था कृता, सर्वेभ्यः च प्रसादरूपेण लड्डवः वितरिताः भविष्यन्ति।

पर्यटकानां आकर्षणाय के.आर.एस्. वृन्दावन–उद्यानस्य प्रवेशः पञ्चदिनपर्यन्तं निःशुल्कः दत्तः। आगच्छतां वाहनानाम् अपि टोल्–शुल्कम् परिहार्यते। अनेन कारणेन बहवः जनाः अस्मिन्भव्ये कार्यक्रमे भागिनः भविष्यन्ति इति आशा वर्तते।

माण्ड्या–जिलायाः सांस्कृतिक–धार्मिक–महत्त्वं प्रकाशयन् अयं विशेषः आयोजनः गङ्गा–आरत्या: सदृशं कावेरी–नदी–तीरं पर्यटनक्षेत्रे राष्ट्रव्यापिनं ख्यातिं दास्यति। आगामिपञ्चदिनेषु प्रतिदिनं सायं काले कावेरी–आरती आयोजिता भविष्यति, यस्मिन् प्रकृतेः, संस्कृतेः, भक्तेः च त्रिविधः संगमः दृश्यते।

-----

हिन्दुस्थान समाचार