Enter your Email Address to subscribe to our newsletters
विश्वपर्यटनदिवसः प्रतिवर्षं सितम्बर 27 दिनाङ्के आचर्यते। 1980 तमे वर्षे संयुक्तराष्ट्रसङ्घस्य विश्वपर्यटनसङ्घेन अस्य आरम्भः कृतः। अस्य दिवसस्य उद्देश्यं वैश्विकपर्यटनस्य प्रोत्साहनं, पर्यटनस्य सामाजिकं, सांस्कृतिकं, आर्थिकं च महत्त्वं प्रति जागरूकतायाः प्रसारः च अस्ति।
भारतस्य सन्दर्भे अस्य दिवसस्य विशेषं महत्त्वं वर्तते यतः भारतं स्वस्य समृद्धायाः सांस्कृतिकपरम्परायाः, प्राकृतिकवैविध्यस्य, ऐतिहासिकस्थलानां च कारणात् सम्पूर्णे जगतः पर्यटकान् आकर्षयति। भारतस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णं योगदानं वर्तते, तथा च कोटिशः जनानां कृते उद्योगस्य प्रमुखः स्रोतः अस्ति। तस्मिन् एव समये, भारते पर्यटनस्य प्रोत्साहनाय, पर्यटकान् आकर्षयितुं च 2002 तमे वर्षे अद्भुतं भारतम् इत्यादीनि योजनाः अपि आरब्धाः।
अस्मिन् वर्षे विश्वपर्यटनदिवसस्य (2025) विषयः पर्यटनं तथा सुस्थिरपरिवर्तनम् इति अस्ति। अस्य विषयस्य अन्तर्गतं पर्यटनं न केवलं आर्थिकक्रियाकलापः अपितु सकारात्मकपरिवर्तनस्य प्रबलः माध्यमः अपि भवितुम् अर्हति इति अधोरेखितव्यम्। पर्यटनस्य प्रत्येकस्मिन् नीतौ योजनायां च सुस्थिरविकासस्य, सामाजिक-समावेशनस्य, नवान्वेषणस्य च समावेशः आवश्यकः इति लक्षणीयं वर्तते।
महत्त्वपूर्णाः घटनाः।
1290-चीनदेशे-चिली खाते भूकम्पेन लगभग 1,00,000 जनाः मृताः।
1760-मीर कासिमः बङ्गालस्य नवाबः अभवत्।
1821-मेक्सिको देशः स्वतन्त्रः अभवत्।
1825 तमे वर्षे इङ्ग्लैण्ड-देशे स्टाक्टन-डार्लिंगटन-मार्गस्य प्रवर्तनेन विश्वस्य प्रथमं सार्वजनिक-रेल-परिवहनम् आरब्धम्।
1940-द्वितीयविश्वयुद्धम्-इटली, जर्मनी, जपान् च अक्षराष्ट्राणां सन्धिं कृतवन्तः।
1958 तमे वर्षे मिहिर सेन इत्ययं ब्रिटिश-चानल पारं कुर्वन् प्रथमः भारतीयः अभवत्।
1961 - सिएरा लियोन संयुक्तराष्ट्रसङ्घस्य शततमः सदस्यः अभवत्।
1988-केप केनावेरल-नगरात् अमेरिकीय-अन्तरिक्षयानस्य डिस्कवरी इत्यस्य प्रक्षेपणम्।
1995-बोस्निया-देशे त्रयाणां युद्धपक्षाणां मध्ये U.S.-brokered शान्ति-सन्धिः हस्ताक्षरितः।
1996-तालिबान अफ्गानिस्तान-देशस्य काबुल-नगरस्य नियन्त्रणं स्व्यकरोत्; पूर्वराष्ट्रपतिः नजीबुल्लाह, तस्य भ्राता च वधिताः।
1998 - अन्तर्जालस्य सर्च-एन्जिन गूगल इत्यस्य स्थापना अभवत्।
1998 - गेरहार्ड श्रोयडर इत्येषः हेल्मट कोल इत्येनं पराजित्य जर्मनीदेशस्य नूतनः चान्सलर अभवत्।
2000 तमे वर्षे वेनेजुएला-देशस्य काराकस-नगरे ओपेक-शिखरसम्मेलनं प्रारब्धम्।
2002 - विश्वधनकोषः तथा अन्ताराष्ट्रिय-मुद्रा-कोषस्य (आई एम एफ) वार्षिकसम्मेळनं न्यूयार्क-नगरे आरभ्यते।
2003 तमे वर्षे ब्रिटिश-एयर-संस्थायाः काकर्ड-विमानम् ध्वन्याः अपेक्षया द्रुतगत्या उड्डीय न्यूयार्क-नगरात् लण्डन-नगरं प्रति अन्तिमं उड्डयनम् अकरोत्।
2005 - बिल् गेट्स् इत्ययं निरन्तरं 11 वर्षे विश्वस्य धनिकतमः व्यक्तिः अभवत्।
2007 तमे वर्षे पाकिस्तान्-देशस्य राष्ट्रपतिः पर्वेज मुशर्रफ वर्यः राष्ट्रपतिनिर्वाचने नामाङ्कनं कृतवान्।
2009 - भारत-पाकिस्तानस्य विदेशमन्त्रिमण्डलस्य बैठकः समाप्ता।
जन्मतः।
1848 तमे वर्षे जातम्। राधानाथ् राय्-ओडिया-भाषायाः साहित्यस्य च प्रमुखः कविः।
1871-विठ्ठलभाई पटेलः-सरदार पटेलस्य अग्रजः प्रसिद्धः स्वातन्त्र्ययोद्धा च।
1932 तमे वर्षे। यश् चोपरा एकः भारतीयचलच्चित्रनिर्देशकः अस्ति।
1953-माता अमृतानन्दमयी-भारतीया धर्मनेत्री।
1981-लक्ष्मीपति बाला जी-भारतीयक्रिकेट-क्रीडकः।
मृत्युः।
1590-पोप अर्बन VII सः अल्पकालं यावत् पोप् आसीत्।
1833-राजा राममोहन रायः समाजसुधारकः।
1933 - कामिनी राय-प्रमुखा बङ्ग्ला-कवयित्री, सामाजिक-कार्यकर्त्री, नारीवादी च।
1968-बृजलाल वियानी-मध्यप्रदेशस्य प्रमुखः सामाजिकः राजनैतिकः च कार्यकर्ता।
1972-S.R. रङ्गनाथन्-प्रसिद्धः ग्रन्थलेखकः शिक्षाविद् च।
2001-कोटला विजय भास्कर रेड्डी-आन्ध्रप्रदेशस्य नवमः मुख्यमन्त्री।
2004 - शोभा गुर्टुः-प्रसिद्धा भारतीया ठुमरी गायिका।
2008 - महेन्द्रकपूरः एकः भारतीयः पार्श्वगायकः अस्ति यः हिन्दीचलच्चित्रेषु कार्यं करोति।
2015 - सैयद अहमद-भारतीयः राजनीतिज्ञः, लेखकः, काङ्ग्रेस-सदस्यः च।
2020-जसवन्तसिंहः-भारतीयजनतापक्षस्य वरिष्ठराजनीतिज्ञः।
महत्त्वपूर्णः दिवसः।
विश्वपर्यटनदिवसः।
हिन्दुस्थान समाचार / अंशु गुप्ता