27 सितम्बरः इतिहासस्य पृष्ठेषु पर्यटनं प्रवर्धयामः
विश्वपर्यटनदिवसः प्रतिवर्षं सितम्बर 27 दिनाङ्के आचर्यते। 1980 तमे वर्षे संयुक्तराष्ट्रसङ्घस्य विश्वपर्यटनसङ्घेन अस्य आरम्भः कृतः। अस्य दिवसस्य उद्देश्यं वैश्विकपर्यटनस्य प्रोत्साहनं, पर्यटनस्य सामाजिकं, सांस्कृतिकं, आर्थिकं च महत्त्वं प्रति जागरूकत
प्रतीकात्मक


विश्वपर्यटनदिवसः प्रतिवर्षं सितम्बर 27 दिनाङ्के आचर्यते। 1980 तमे वर्षे संयुक्तराष्ट्रसङ्घस्य विश्वपर्यटनसङ्घेन अस्य आरम्भः कृतः। अस्य दिवसस्य उद्देश्यं वैश्विकपर्यटनस्य प्रोत्साहनं, पर्यटनस्य सामाजिकं, सांस्कृतिकं, आर्थिकं च महत्त्वं प्रति जागरूकतायाः प्रसारः च अस्ति।

भारतस्य सन्दर्भे अस्य दिवसस्य विशेषं महत्त्वं वर्तते यतः भारतं स्वस्य समृद्धायाः सांस्कृतिकपरम्परायाः, प्राकृतिकवैविध्यस्य, ऐतिहासिकस्थलानां च कारणात् सम्पूर्णे जगतः पर्यटकान् आकर्षयति। भारतस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णं योगदानं वर्तते, तथा च कोटिशः जनानां कृते उद्योगस्य प्रमुखः स्रोतः अस्ति। तस्मिन् एव समये, भारते पर्यटनस्य प्रोत्साहनाय, पर्यटकान् आकर्षयितुं च 2002 तमे वर्षे अद्भुतं भारतम् इत्यादीनि योजनाः अपि आरब्धाः।

अस्मिन् वर्षे विश्वपर्यटनदिवसस्य (2025) विषयः पर्यटनं तथा सुस्थिरपरिवर्तनम् इति अस्ति। अस्य विषयस्य अन्तर्गतं पर्यटनं न केवलं आर्थिकक्रियाकलापः अपितु सकारात्मकपरिवर्तनस्य प्रबलः माध्यमः अपि भवितुम् अर्हति इति अधोरेखितव्यम्। पर्यटनस्य प्रत्येकस्मिन् नीतौ योजनायां च सुस्थिरविकासस्य, सामाजिक-समावेशनस्य, नवान्वेषणस्य च समावेशः आवश्यकः इति लक्षणीयं वर्तते।

महत्त्वपूर्णाः घटनाः।

1290-चीनदेशे-चिली खाते भूकम्पेन लगभग 1,00,000 जनाः मृताः।

1760-मीर कासिमः बङ्गालस्य नवाबः अभवत्।

1821-मेक्सिको देशः स्वतन्त्रः अभवत्।

1825 तमे वर्षे इङ्ग्लैण्ड-देशे स्टाक्टन-डार्लिंगटन-मार्गस्य प्रवर्तनेन विश्वस्य प्रथमं सार्वजनिक-रेल-परिवहनम् आरब्धम्।

1940-द्वितीयविश्वयुद्धम्-इटली, जर्मनी, जपान् च अक्षराष्ट्राणां सन्धिं कृतवन्तः।

1958 तमे वर्षे मिहिर सेन इत्ययं ब्रिटिश-चानल पारं कुर्वन् प्रथमः भारतीयः अभवत्।

1961 - सिएरा लियोन संयुक्तराष्ट्रसङ्घस्य शततमः सदस्यः अभवत्।

1988-केप केनावेरल-नगरात् अमेरिकीय-अन्तरिक्षयानस्य डिस्कवरी इत्यस्य प्रक्षेपणम्।

1995-बोस्निया-देशे त्रयाणां युद्धपक्षाणां मध्ये U.S.-brokered शान्ति-सन्धिः हस्ताक्षरितः।

1996-तालिबान अफ्गानिस्तान-देशस्य काबुल-नगरस्य नियन्त्रणं स्व्यकरोत्; पूर्वराष्ट्रपतिः नजीबुल्लाह, तस्य भ्राता च वधिताः।

1998 - अन्तर्जालस्य सर्च-एन्जिन गूगल इत्यस्य स्थापना अभवत्।

1998 - गेरहार्ड श्रोयडर इत्येषः हेल्मट कोल इत्येनं पराजित्य जर्मनीदेशस्य नूतनः चान्सलर अभवत्।

2000 तमे वर्षे वेनेजुएला-देशस्य काराकस-नगरे ओपेक-शिखरसम्मेलनं प्रारब्धम्।

2002 - विश्वधनकोषः तथा अन्ताराष्ट्रिय-मुद्रा-कोषस्य (आई एम एफ) वार्षिकसम्मेळनं न्यूयार्क-नगरे आरभ्यते।

2003 तमे वर्षे ब्रिटिश-एयर-संस्थायाः काकर्ड-विमानम् ध्वन्याः अपेक्षया द्रुतगत्या उड्डीय न्यूयार्क-नगरात् लण्डन-नगरं प्रति अन्तिमं उड्डयनम् अकरोत्।

2005 - बिल् गेट्स् इत्ययं निरन्तरं 11 वर्षे विश्वस्य धनिकतमः व्यक्तिः अभवत्।

2007 तमे वर्षे पाकिस्तान्-देशस्य राष्ट्रपतिः पर्वेज मुशर्रफ वर्यः राष्ट्रपतिनिर्वाचने नामाङ्कनं कृतवान्।

2009 - भारत-पाकिस्तानस्य विदेशमन्त्रिमण्डलस्य बैठकः समाप्ता।

जन्मतः।

1848 तमे वर्षे जातम्। राधानाथ् राय्-ओडिया-भाषायाः साहित्यस्य च प्रमुखः कविः।

1871-विठ्ठलभाई पटेलः-सरदार पटेलस्य अग्रजः प्रसिद्धः स्वातन्त्र्ययोद्धा च।

1932 तमे वर्षे। यश् चोपरा एकः भारतीयचलच्चित्रनिर्देशकः अस्ति।

1953-माता अमृतानन्दमयी-भारतीया धर्मनेत्री।

1981-लक्ष्मीपति बाला जी-भारतीयक्रिकेट-क्रीडकः।

मृत्युः।

1590-पोप अर्बन VII सः अल्पकालं यावत् पोप् आसीत्।

1833-राजा राममोहन रायः समाजसुधारकः।

1933 - कामिनी राय-प्रमुखा बङ्ग्ला-कवयित्री, सामाजिक-कार्यकर्त्री, नारीवादी च।

1968-बृजलाल वियानी-मध्यप्रदेशस्य प्रमुखः सामाजिकः राजनैतिकः च कार्यकर्ता।

1972-S.R. रङ्गनाथन्-प्रसिद्धः ग्रन्थलेखकः शिक्षाविद् च।

2001-कोटला विजय भास्कर रेड्डी-आन्ध्रप्रदेशस्य नवमः मुख्यमन्त्री।

2004 - शोभा गुर्टुः-प्रसिद्धा भारतीया ठुमरी गायिका।

2008 - महेन्द्रकपूरः एकः भारतीयः पार्श्वगायकः अस्ति यः हिन्दीचलच्चित्रेषु कार्यं करोति।

2015 - सैयद अहमद-भारतीयः राजनीतिज्ञः, लेखकः, काङ्ग्रेस-सदस्यः च।

2020-जसवन्तसिंहः-भारतीयजनतापक्षस्य वरिष्ठराजनीतिज्ञः।

महत्त्वपूर्णः दिवसः।

विश्वपर्यटनदिवसः।

हिन्दुस्थान समाचार / अंशु गुप्ता