Enter your Email Address to subscribe to our newsletters
पटना, 25 सितम्बरमासः (हि.स.)।बिहारसर्वकारस्य एकस्मिन महत्वपूर्णे प्रयासेण, सरकारीसेवकस्य सेवाकाले अनाकालिकमरणस्य समये तस्य आश्रितेभ्यः अनुकम्पानियुक्तेः सम्पूर्णप्रक्रियाया ऑनलाइन व्यवस्था कृताऽस्ति। एतेन उद्देश्येन “अनुकम्पानियुक्ति निगराणीयन्त्रणा प्रणाली” इत्यस्मिन् नवोन्नत ऑनलाइन पोर्टलः (https://anukampa-niyukti.bihar.gov.in) विकासितः, यः अद्यतथा 26 सितम्बराद्यन्तं सञ्चालितः।
अस्मात् पटलेन मृतकसरकारीसेवकस्य योग्यः आश्रितः प्रत्यक्षं ऑनलाइन आवेदनं कर्तुं शक्नोति। आवेदनस्य प्रत्येकचरणस्य निगराणं पटले एव कृत्यं भविष्यति, यत् सम्पूर्णप्रक्रिया पारदर्शिनी च समयबद्धा भविष्यति। अद्यतनपर्यन्तं भौतिकरूपेण प्रदत्तेषु आवेदनसु एव कार्यवाही प्रचलति, किन्तु 26 सितम्बर 2025 पश्चात् केवलं ऑनलाइन पोर्टलस्य माध्यमेन प्राप्तेषु आवेदनेषु विचारः भविष्यति।
सामान्यप्रशासनविभागेण उक्तम्—सर्वकारस्य मूलम् उद्देश्यं मृतकसेवकस्य आश्रितपरिवाराय समये राहत् प्रदातुं। प्राक् प्रक्रियायाम् अनावश्यकविलम्बः अस्पष्टताश्च दृष्ट्वा एषा ऑनलाइन प्रणाली विकासिता। एतेन न केवलं पारदर्शिता उत्तरदायित्वञ्च सुनिश्चितं भविष्यति, अपितु आवेदनानाम् निष्पादनं समयसीमायाम् अपि साध्यते।
अस्यां प्रणाल्यां मृत्युप्रसंगे परिवारस्य उम्मीदवाराणां योग्यता परीक्षणं कृत्वा तान् सम्बन्धिते जीविकायै नियुक्तं क्रियते। एषा प्रक्रिया स्थापितमानदण्डानुसार नियमादीनुसार क्रियते, यथा न्यायपूर्णा पारदर्शिनी च भविष्यति।
सर्वकारीसेवायाः प्राप्तेः अनन्तरं, पदधारकः नियमितअन्तरालेन निरीक्षितः भवति, यथा सुनिश्चितं यत् सः स्वकृत्यं निष्ठया निष्पादयति। एषा प्रणाली सरकारीसेवायाः गुणवत्ता पारदर्शिता च वृद्धिं प्रोत्सहति, मानवीयसहानुभूतिं च संवर्धयति।
---------------
हिन्दुस्थान समाचार