Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 26 सितंबरमासः (हि.स.)।भारतस्य रूसस्य च मध्ये सांस्कृतिकसंबन्धानां गाढीभावं वर्धयितुं प्रयोजनाय अत्र प्रतिष्ठितस्य भारतीयविद्याभवनेन, मास्कोस्थितस्य ऋषिवशिष्ठसंस्थानस्य (RVI) च मध्ये शुक्रवासरे एकः औपचारिकः सहमत: कृतः। अस्य समझौतस्य हस्ताक्षरं भारतीयविद्याभवनस्य निदेशकः के. शिवप्रसादः, रूसीसंस्थानस्य निदेशकः दिमित्री माक्साकोवः च कृतवन्तौ।
समारम्भः अत्र भारतीयविद्याभवनस्य सभागारे सम्पन्नः। अस्मिन्नवसरे योगवशिष्ठग्रन्थस्य रूसीसंस्करणस्य अनावरणं अपि कृतम्। अस्मिन्नेव ग्रन्थे भगवानरामस्य च ऋषेर्वशिष्ठस्य च मध्ये स्थितः आध्यात्मिकसंवादः वर्णितः। अस्य ग्रन्थस्य रूसीरूपं संस्थानस्य विद्या-प्रकाशनेन प्रकाशितम्।
भारतीयविद्याभवनस्य निदेशकः प्रसादः, भारतस्य प्राचीनभाषायाः संस्कृतस्य संवर्धनाय ऋषिवशिष्ठसंस्थानस्य कार्याणि प्रशंस्य अवदत् यत्—भारतीयविद्याभवनं तेन सह सर्वप्रकारेण सहयोगं वर्धयितुम् इच्छति।
RVI संस्थानेन सम्बद्धः रूसदेशीयः स्वामी विष्णुदेवानन्दगिरिजी महाराजः अपि भारतस्य प्राचीनस्य आध्यात्मिकधरोहरस्य प्रशंसा कृत्वा अवदत्—भारतीयं दर्शनशास्त्रं पाश्चात्यदर्शनशास्त्रात् श्रेष्ठतरम्। सः अवदत् यत्—भारतीयं दर्शनं मानवजीवनस्य सर्वेषां पक्षाणां प्रश्नानां उत्तरं ददाति, यत्र पाश्चात्यदर्शनं मौनं वर्तते। तेन भारतीयजनान् स्वीयां श्रेष्ठां विरासतां संरक्षितुं आह्वानं कृतम्।
अस्मिन्नवसरे भारतीयविद्याभवनस्य उपाध्यक्षः, दिल्लीकेंद्रस्य प्रमुखः बनवारीलालपुरोहितः अपि संस्थानस्य पक्षतः RVI संस्थानाय पूर्णं समर्थनं दातुं प्रतिज्ञां कृतवान्। अस्य कार्यक्रमस्य रशियस्य राष्ट्रपति व्लादिमीरपुतिनस्य भारतागमनस्य रूपरेखा इति चोक्तम्। पुरोहितः पंजाब-तमिळनाडु-असम-मेघालयराज्यानां राज्यपालः पूर्वं आसीत्।
समारोहे नवदिल्ल्यां स्थितस्य रूसीदूतावासस्य संस्कृतिशिक्षाक्रीडाविभागस्य अपरसचिवः मिखाइल अन्तसिफ़रोवः, महामण्डलेश्वर-शद्धामातागिरिः, महामण्डलेश्वर-चेतनामातागिरिः च प्रमुखैः सह अनेके जनाः उपस्थिताः।
उल्लेखनीयम्—ऋषिवशिष्ठसंस्थानं भारतीयदर्शनशास्त्रस्य भारतीयदेवमूर्तिशिल्पकलेः च सम्बन्धे संगोष्ठीः आयोजयन्, भारतस्य सह सांस्कृतिक-शैक्षणिकक्षेत्रयोः आदानप्रदानं प्रवर्धयन् सक्रियं कार्यं करोति।
-----------
हिन्दुस्थान समाचार