पूर्व आर्सेनल युवक्रीडकस्य बिली विगरस्य निधनं, क्रीडांगणस्य अवधौ जातं क्षणकारणम्
लंदन, 26 सितंबरमासः (हि.स.)।इंग्लण्डदेशस्य नॉन–लीग्–प्रीमियर–डिवीजनमध्ये क्रीडमानः पूर्वः आर्सेनल्–अकादमी–क्रीडकः बिल्ली विगर इत्यस्य निधनं जातम्। सः केवलं २१ वर्षे जातः आसीत्। चिचेस्टरसिटी–क्लबेन गुरुवासरे तस्य निधनस्य पुष्टिः कृताऽस्ति। इंग्लिश् फ
पूर्व आर्सेनल अकादमी खिलाड़ी बिली विगर


लंदन, 26 सितंबरमासः (हि.स.)।इंग्लण्डदेशस्य नॉन–लीग्–प्रीमियर–डिवीजनमध्ये क्रीडमानः पूर्वः आर्सेनल्–अकादमी–क्रीडकः बिल्ली विगर इत्यस्य निधनं जातम्। सः केवलं २१ वर्षे जातः आसीत्। चिचेस्टरसिटी–क्लबेन गुरुवासरे तस्य निधनस्य पुष्टिः कृताऽस्ति।

इंग्लिश् फुट्बॉल् एसोसिएशन् (एफ्.ए.) अपि गभीरसहानुभावं व्यक्तवन्तः—“बिल्ली विगरस्य निधनेन वयं अत्यन्तं दुःखिताः स्मः। अस्मिन क्लिष्टकाले वयं तस्य परिवारस्य, मित्राणां च, चिचेस्टरसिटी एफ्.सी. सर्वजनानां सह स्थास्यामः।

आर्सेनल्–क्लब् अपि शोकं व्यक्त्य लिखितवान्—“अस्माकं पूर्व-अकादमी–क्रीडकः बिल्ली विगरस्य निधनस्य समाचारः अत्यन्तं आश्चर्यमयः दुःखदश्च।”

कः आसीत् बिल्ली विगर? अग्रसरक्रीडकः विगर् २०१७ तमे वर्षे आर्सेनल्–अकादमीं सम्मिलितः, २०२२ तमे वर्षे प्रोफेशनल्–कॉन्ट्रैक्ट् अपि हस्ताक्षरितवान्। तं “शक्तिशालिन् बहुमुखी फॉरवर्ड्” इति कथ्यते। सः डर्बीकाउण्टि–क्लबाय लोन् क्रीडितवान्, तथा हालैव चिचेस्टरसिटी–क्लबस्य सक्रियक्रीडकः आसीत्।

कथं दुर्घटना जातम्? गतशनिवासरे विगर् विंगेट् एण्ड् फिंचली एफ्.सी. विरुद्धं क्रीडमानः आसीत्। तस्मिन समये तस्य घट्टनं क्रीडांगणस्य किनारे स्थितायाः भित्त्या सह जातः। तेन गभीरः मस्तिष्कपीडा प्राप्ता, सः कोमायाम् अगतः।

परिवारतः जारीकृतवाक्ये उक्तम्—“मंगलवासरे तस्य शस्त्रक्रियाया आयोजनं कृतम्, यतः किंचन सुधारस्य आशा आसीत्, किन्तु पीडा अत्यन्तं गम्भीरः आसीत्, अतः गुरुवासरे (२५ तारिके) प्रातःकाले तस्य निधनं जातम्।”

शोकसमये फुट्बॉल्–जगत् चिचेस्टरक्लबस्य शनिवासरे लुईसविरुद्धं आयोज्यमाणं मैच् स्थगितं कृतवान्। तस्मिन्नेव सप्ताहान्ते सर्वेषु मैचेषु एकमिनटं मौनं प्रार्थितम् भविष्यति, तथा क्रीडकाः कालीपट्टिका बद्ध्वा क्रीडांगणे प्रास्यन्ते।

---------------

हिन्दुस्थान समाचार