गैरी स्टीड् न्यूज़ीलैण्ड्-क्रिकेट् मध्ये उच्चप्रदर्शन-प्रशिक्षणस्य दायित्वं स्वीकृतवान्
वेलिंगटनम्, 26 सितंबरमासः (हि.स.)। न्यूज़ीलैण्डदेशस्य पूर्वमुख्यप्रशिक्षकः गैरी स्टीड् इदानीं न्यूज़ीलैण्ड्-क्रिकेट् (एनजेडसी) मध्ये उच्चप्रदर्शन-प्रशिक्षणस्य नूतनं पदं स्वीकृतवान्। अस्मिन् पदे तस्य कार्यं सहायकक्रीडकः प्रशिक्षकान् च विकसितुं, उच्चप्
न्यूज़ीलैंड के पूर्व मुख्य कोच गैरी स्टीड


वेलिंगटनम्, 26 सितंबरमासः (हि.स.)। न्यूज़ीलैण्डदेशस्य पूर्वमुख्यप्रशिक्षकः गैरी स्टीड् इदानीं न्यूज़ीलैण्ड्-क्रिकेट् (एनजेडसी) मध्ये उच्चप्रदर्शन-प्रशिक्षणस्य नूतनं पदं स्वीकृतवान्। अस्मिन् पदे तस्य कार्यं सहायकक्रीडकः प्रशिक्षकान् च विकसितुं, उच्चप्रदर्शन-कार्यक्रमान् प्रगत्यर्थं च प्रवर्तयितुं भविष्यति।

स्टीड् अयं वर्षस्य आरम्भे न्यूज़ीलैण्ड्-दलस्य मुख्यप्रशिक्षकरूपेण अष्टवर्षपर्यन्तं कालं समाप्तवान्। तस्य नेतृत्वे 2021 तमे वर्षे न्यूज़ीलैण्ड्-टीम विश्वपरीक्षाचषकं विजितवती, 2021 तमे वर्षे टी20 विश्वकपस्य फाइनलम्, 2019 तमे वर्षे एकदिवसीयविश्वकपस्य फाइनलम् अपि प्राप्तवती। 2025 तमे वर्षे चैम्पियन्स् ट्रॉफी अपि फाइनल् पर्यन्तं गता। गतवर्षे तु भारतं प्रति ऐतिहासिकं श्वेतधवलं विजयम् अपि तस्य प्रशिक्षणेन न्यूज़ीलैण्ड्-टीम प्राप्तवती।

गैरी स्टीडस्य न्यूज़ीलैण्ड्-क्रिकेट् संस्थया सह सम्बन्धः प्रायः 34 वर्षपर्यन्तः जातः। खिलाड़ीरूपेण सः देशाय पञ्च परीक्षामेलनानि अटत्, शताधिकं प्रथमश्रेणी-लिस्ट-ए मेलनेषु च भागं कृतवान्। खेलात् निवृत्त्यनन्तरं सः प्रशिक्षणमार्गे प्रवृत्तः।

सः 2004-09 पर्यन्तं कोच् डेवलपमेन्ट् म्यानेजर् आसीत्। 2005-06 मध्ये एनजेडसी-अकादम्यां सहायकप्रशिक्षकः नियुक्तः। 2009-2012 मध्ये न्यूज़ीलैण्ड्-महिला-टीमस्य मुख्यप्रशिक्षकः अभवत्। ततः षट् वर्षाणि कैंटरबरी प्रान्ते क्रिकेट्-निदेशकः आसीत्। 2018 मध्ये तं न्यूज़ीलैण्ड्-पुरुषटीमस्य मुख्यप्रशिक्षकरूपेण नियुक्तवन्तः।

स्ववक्तव्ये स्टीड् अवदत् यत् तस्य प्रशिक्षण-आसक्तिः अद्यापि प्रबलास्ति, सः स्वानुभवेन व्यापकं क्रिकेट्-नेट्वर्क् उपकारयितुम् इच्छति। तेन उक्तं – “न्यूज़ीलैण्ड्-क्रिकेट् मम हृदयस्य समीपे वर्तते, खेलेन सह सम्बद्धः भवितुं मम कृते अतीव विशेषं। यदि मम कौशलं अनुभवः च खिलाडिभ्यः प्रशिक्षकेभ्यः च प्रदातुं शक्नोमि, ब्लैक्-कैप्स् व व्हाइट्-फर्न्स् च विश्वस्तरे विजयं प्रापयितुं साहाय्यं कर्तुं शक्नोमि, तर्हि एषा मम कृते महान् सन्तोषः।”

उल्लेखनीयम् यत् तं भारतीयघरेलूटिम् आन्ध्र-प्रदेशस्य 2025-26 रणजी-चषकस्य ऋतौ मुख्यप्रशिक्षक इति नियुक्तवन्तः। एनजेडसी-सम्भाषणे तेन धन्यवादः प्रकटितः, यतः अस्याः नियुक्तेः कृते तस्मै संस्थायाः बहिः कार्यं कर्तुं, अनुभवम् अधिकं विस्तारितुं, पुनः तं नूतनं शिक्षां न्यूज़ीलैण्ड्-क्रिकेट् मध्ये आनयितुं च अवसरः लब्धः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता