अद्भुतमस्ति श्री श्री आदि दुर्गा मंडा बड़ी मईया इत्यस्य मंडपम्
गिरिडीहम्, 26 सितंबरमासः (हि.स.)।भारतीयसनातनसंस्कृतेः प्रमुखेषु उत्सवेषु नवदिवसीयः शारदीयनवरात्राणां महत्ता अतिविशालः अस्ति। एतेषु दिनेषु सम्पूर्णः देशः आदिशक्तेः उपासनेन लीनः भवति। अयं वर्षः २२ सितम्बरारभ्य आरभ्यमाणे नवरात्रे गजराजे उपविष्टायाः मातर
फाइल फोटो


फाइल फोटो


गिरिडीहम्, 26 सितंबरमासः (हि.स.)।भारतीयसनातनसंस्कृतेः प्रमुखेषु उत्सवेषु नवदिवसीयः शारदीयनवरात्राणां महत्ता अतिविशालः अस्ति। एतेषु दिनेषु सम्पूर्णः देशः आदिशक्तेः उपासनेन लीनः भवति। अयं वर्षः २२ सितम्बरारभ्य आरभ्यमाणे नवरात्रे गजराजे उपविष्टायाः मातरः आगमनसुखेन संपूर्णं वातावरणं भक्तिपूर्णं दृश्यते।

झारखण्डप्रदेशस्य गिरिडीहक्षेत्रे शक्ति-साधनायाः अयं पर्वः सहस्रद्वयं वर्षेषु मन्यते। अष्टादशशताब्द्याः उत्तरार्धे टिकैत् (राजानः) स्वेषु रियासतिषु जगतजननीं आराधितवन्तः। शाहीखजानेभ्यः देवीमण्डपेषु मां दुर्गायाः पूजाः धूमधामेन सम्पन्नाः। अस्मिन समये विभिन्नेषु क्षेत्रेषु आयोज्यते मेलाः, यत्र समीपवर्ती ग्रामाणि जनैः सह भागं गृह्णीयते। कालक्रमेण बहवः दुर्गामण्डपाः भव्येषु भवनेषु परिणताः, याः स्थानिकजनानां हृदि तीर्थसमतुल्यं प्रतिष्ठिताः। सर्वेऽपि दुर्गामण्डपाः स्वस्वविशेषतया समृद्धाः, यत्र भक्तानां सर्वाः मनोकामनाः पूर्णतां प्राप्नुवन्ति।

लोकआस्थायाः संलग्नाः देवीमण्डपाः भक्ताः सुख-दुःखे सर्वप्रथमं अत्र आगत्य मत्था टेकन्ति, नवरात्रे शक्त्याः अधिष्ठात्रीं मां दुर्गां वन्द्यन्ते च मनोचिन्तितं फलं लभन्ते। मातरः अपि भक्तानां सर्वाः मनोकामनाः पूरयन्ति।

क्षेत्रजनानुसारं श्रीश्री आदिदुर्गा (बडीमां) पचम्बागढ़दुर्गामण्डा, बरगंडाकालिमण्डा, मंगरोडीह्, बनियाडीह्, भोरनडीह्, सेन्ट्रलपीठ, मोहनपुरबोड़ो, पपरवाराटाड़ इत्यादिषु गिरिडीहसमीपेषु दुर्गामण्डपेषु जगतजननीः निःसंतानदम्पत्येभ्यः संतानसुखं, कुंवारीकन्यायै मनोचिन्तितं वरं, रोगिणां स्वस्थकायं, निर्जीविकस्य कार्यं, न्यायव्यवहारे सफलतां च प्रदत्तवत्याः। एषा अपि भौतिकसुखैः सह विविधदुःखैः विमुक्तिं ददाति।

गिरिडीहनगरस्य भक्तानां मनोवांछितफलप्रदायिनी श्रीश्री आदिदुर्गा-बडीमां दरब अद्भुतः। नवरात्रे एषु पवित्रदिनेषु बडीमां स्वभाविकस्वरूपेण भक्तान् आशिषं ददाति। दूरदूरात् जनाः एषु दिनेषु मातृदरबारे आगत्य मत्था टेक्न, मन्नतः प्रार्थनां च कुर्वन्ति। उक्तं यत् मातृदरबारे महिमा अतीव निराला। सरलहृदयेन मातृमुखमण्डलस्य प्रभाम् अवलोकयन्तः भक्ताः स्वयमेव अनुभवन्ति यत् मातरः स्वाभाविकरूपेण आशिषं प्रदत्तवती।

बडीमां मंडपस्य विशेषता यत् महासप्तम्याः आरभ्य विजयादशमीपर्यन्तं मातृमुखमण्डलस्य भावाः परिवर्तन्ते। आदिशक्तिः बडीमां भक्तानां परिवर्तनस्वरूपेण जीवंतानुभावं प्रदत्तवती। महासप्तम्यां मातामयी सुन्दरसलोनेरूपेण भावः कन्यायाः मायके आगमनानन्तरं यथा भवति। महाअष्टम्यां नवमी च मातुः आकर्षकं तेजस्विरूपमण्डलं धैर्येण जीवनं यापनाय संदेशं प्रदत्तवती। विजयादशमीं मातुः अलौकिकं मुखमण्डलं अतीव शान्तं सौम्यं च, स्वजनैः वियोगपीड़ा च प्रकाशयति।

मातुः निर्मलहृदि भक्तैः सह वार्षिकवियोगभावः दृश्यते। वियोगकाले सहस्राधिकभक्ताः मातुः कंधे उपविशत्य विसर्जनं कुर्वन्ति, यत्र मातुः सौम्यमुखमण्डले विरहपीड़ा स्पष्टरूपेण अनुभूयते।

उल्लेखनीयम् यत् आधुनिकयुगस्य मध्ये अपि श्रीश्री आदिदुर्गामण्डपेषु प्रतिमागठनाय साँचानां उपयोगः न भवति। मूर्तिकाराः स्वहस्तैः प्रतिमां निर्माय भक्तानां समक्ष जीवंतरूपेण जगतजननीं दर्शनं कर्तुं समर्थाः।

श्रीश्री आदिदुर्गा-बडीमां सदस्याः उमाचारणदासः विजयगुप्ता च अवदन् यत् मातृमहिमा विषयकं शिक्षणं ते स्वपितृभ्यः श्रोतुम् प्राप्तवन्तः, आत्मनः अपि मईयाया चमत्कारं अनुभवितवन्तः। एतस्मिन् क्षेत्रे जनाः अपि मातृमहिमायाः स्तुतिं कुर्वन्ति।

---------------

हिन्दुस्थान समाचार