भारतस्य आकाशे द्विषष्टिवर्षपर्यन्तं राज्यं कृत्वा मिग्–२१ विमानस्य वायुसैन्यस्य आकाशसेनायाः दलात् सौप्रस्थानिकम्
अधुना वायुसैन्यस्य नूतना शक्तिः भविष्यन्ति स्वदेशीः लघवः युद्धविमानः ‘तेजस’। नवदेहली, २६ सितम्बरमासः (हि.स.)। भारतस्य आकाशे द्विषष्टिवर्षपर्यन्तं राज्यं कृत्वा पाकिस्तानदेशेन सह त्रयाणि युद्धानि कृतवान् मिग्–२१ विमानम् अद्य अन्ततः वायुसैन्यस्य आकाशद
मिग-21 विमान की हवाई बेड़े से हुई विदाई


अधुना वायुसैन्यस्य नूतना शक्तिः भविष्यन्ति स्वदेशीः लघवः युद्धविमानः ‘तेजस’।

नवदेहली, २६ सितम्बरमासः (हि.स.)। भारतस्य आकाशे द्विषष्टिवर्षपर्यन्तं राज्यं कृत्वा पाकिस्तानदेशेन सह त्रयाणि युद्धानि कृतवान् मिग्–२१ विमानम् अद्य अन्ततः वायुसैन्यस्य आकाशदलात् विदाम् अददात्। स्वस्य अन्तिमविमानयात्रया एतत् विमानं केवलं शौर्यपराक्रमयोः गानः न, अपि तु सर्वाधिकविमानचालकमृत्यवेनापि स्मर्यते। मिग्–२१ विमानस्य चण्डीगढ्–वायुनिलयात् विदायदाने अनन्तरं अधुना वायुसैन्यस्य नूतनशक्तिरूपेण स्वदेशीयः लघुयुद्धविमानः तेजस्–मार्क्–१ ए तस्य स्थानं ग्रहीष्यति।

भारतीयवायुसैन्यस्य व्यूहाः मार्च् १९६३ तमे वर्षे समाविष्टः प्रथमः सुपरसोनिक् विमानः मिग्–२१ अद्य षष्टिवर्षाणि सम्पूर्णं कृतवान्। देशस्य सेवायां पञ्चाशद्वर्षपर्यन्तं स्थित्वा ११ दिसम्बर् २०१३ तमे दिने सेवानिवृत्तः। तथापि, १९७० तः आरभ्य मिग्–२१ सुरक्षा–समस्याभिः अतीव पीडितः जातः, दुर्घटनासु १७० अधिकाः भारतीय–विमानचालकः, ४० नागरिकाः च मृताः। १९६६ तः १९८४ पर्यन्तं ८४० विमानानां मध्ये प्रायः अर्धानि दुर्घटनासु पतितानि। एषु विमानानां बहूनां यन्त्रेषु अग्निः ज्वलितः, अथवा लघुपक्षिभिः सङ्घट्टनेन नष्टानि। सततम् दुर्घटनाग्रस्तत्वात् एषः ‘उड्डन्न–कफटः’ (उड़ता ताबूत) इति नाम्ना प्रसिद्धः।

स्वस्य चपलतया, सूक्ष्माक्रमणैः, शीघ्रगत्याः च कारणेन विमानचालकानां प्रथमपसन्दः जातः मिग्–२१ विमानम् अनन्तरं ‘मिग्–२१ बाइसन’ इति रूपेण उपग्रेड् कृतम्। रूसी–संस्था ११,४९६ मिग्–२१ विमानानां निर्माणं कृत्वा अन्तिमं मिग्–२१ अपि १९८५ तमे वर्षे ‘मिग्–बाइसन’ इति रूपेण उन्नीकृतः कृतवती। अस्मिन् परिष्कृते चिन्हे पूर्ववर्ती–मिग्–२१–भेदस्य बहवः दोषाः निवारिताः। रूसी–संस्था भारतीयवायुसैन्यस्य अवशिष्टानि ५४ मिग्–२१ विमानानि अपि ‘मिग्–२१ बाइसन’ इति रूपेण उन्नीकृत कृतवती। अनन्तरं वायुसैन्यस्य मिग्–२१ विमानम् ‘मिग्–२१ बाइसन’ इत्याख्यं प्राप्तम्, यः अद्यावत् देशस्य सेवायाम् आसीत्।

वायुसैन्यस्य युद्धविमान–व्यूहः समाविष्टः मिग्–२१ सर्वेषु लघु–महा–सैन्याभियानेषु शत्रुं पराजयित्वा आकाशे स्वं प्रभावं स्थापयत्। संवत्सरे १९६३ युद्ध–दले समाविष्टः सन् द्विवर्षानन्तरं एव १९६५ भारत–पाकिस्तानयुद्धे प्रथमं स्वं सामर्थ्यम् अदर्शयत्, शत्रोः कटिं च छित्त्वा। ततः १९७१ युद्धे ढाका–राजभवनं लक्षीकृत्य पाकिस्तानं आत्मसमर्पणाय बाधितवान्। अनन्तरं कारगिल्–युद्धे अपि शत्रुम् अपसारयितुम् अग्रणीं महत्वपूर्णां च भूमिकां निर्वहति। मिग्–२१ स्वस्य सेवाकाले वायुसैन्याय सहस्रशः प्रशिक्षितविमानचालकाः अपि उत्पादयितुं प्रमुखं कार्यं कृतवान्।

अन्तिमवारं मिग्–२१ समाचारेषु आगतः यदा २७ फेब्रुवरी २०१९ तमे दिने कृता ‘बालाकोट्–एयर्–स्ट्राइक्’ इत्यस्य प्रत्युत्तररूपेण पाकवायुसैन्यस्य आक्रमणं प्रत्युद्यम्य विंग्–कमाण्डर अभिनन्दनवर्धमानः अस्मिन्नेव विमानेन पाकवायुसैन्यस्य आधुनिकं अमेरिकीयं युद्धविमानं एफ्–१६ अपातयत्। किन्तु पाकिस्तानदेशः अस्य निवारणं करोति। तस्मिन् समये तस्य मिग्–२१ अपि लक्ष्यीकृत्य निहतः, यस्मात् विंग्–विमानसेनानायकः अभिनन्दनः विमुक्तपतनयन्त्रः–यन्त्रेण अवतीर्णः। पाक–प्रदेशे अवतरितः सन् पाकवायुसैन्येन बन्धिकृतः, किन्तु कूटनीतिक–दबेन किञ्चनदिनानन्तरं मोचितः।

वायुसैन्यस्य आकाशबेडेऽङ्गीभूतः मिग्–२१ षट्–दशकपर्यन्तं स्वशक्त्या, चपलतया, सूक्ष्मप्रहारैः च भारतीयवायुसैन्यस्य मारकक्षमतां, शक्तिं च नूतनमायामं दत्तवान्। मिग्–२१ सेवानिवृत्ते अनन्तरं वायुसैन्यस्य युद्धविमान–बेड़े २९ स्क्वाड्रन् एव अवशिष्टाः, यदा आवश्यकता ४२ इत्यस्ति। मिग्–२१ विदायनस्य एकदिनपूर्वमेव केन्द्रसर्वकारा २५ सितम्बर् दिने भारतीयवायुसैन्याय ९७ एल्.सी.ए. मार्क्–१ ए युद्धविमानानां आदेशं एच्.ए.एल्. संस्थायै दत्तवती। अधुना एच्.ए.एल्. वायुसैन्याय आहत्य १८० एल्.सी.ए. तेजस विमानानां निर्माणं करिष्यति। आगामिकाले नूतनानि स्वदेशीयानि विमानानि एल्.सी.ए. तेजस् एम्.के–१, एम्.के–२ च वायुसैन्यस्य न्यूनं वायुपङ्क्तिनायकः–स्थानं पूरयिष्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani