Enter your Email Address to subscribe to our newsletters
जयशङ्करः संयुक्तराष्ट्रसङ्घस्य सामान्यसभायाः 80 तमसम्मेळनस्य पार्श्वे जी-20 विदेशमन्त्रिमण्डले भाषणं कुर्वन् आसीत्।
न्यूयार्कनगरम् (संयुक्त राज्य अमेरिका) 26 सितम्बरमासः(हि.स.) भारतस्य विदेशमन्त्री एस. जयशङ्करः गुरुवासरे जी-20 विदेशमन्त्रिमण्डले भयोत्पादनस्य विषये द्विगुणं स्वीकर्तुं राष्ट्रान् उपदिशत्। परन्तु अस्मिन् विषये सः कस्यापि नाम न उक्तवान्। जयशङ्करः भयोत्पादनं दृढतया आक्रान्तवान्। संयुक्तराष्ट्रसङ्घस्य सामान्यसभायाः 80 तमसम्मेळनस्य अवसरे दक्षिण-आफ़्रिका-देशेन इयं सभा आयोजिता आसीत्।
जयशङ्करः अवदत् यत्, राजनैतिक-आर्थिक-अस्थिर-अन्ताराष्ट्रिय-स्थितौ, तस्य स्थिरतां सुदृढं कृत्वा अधिकं सकारात्मकं दिशां दातुं च जी-20 सदस्यानां विशेषं दायित्वम् अस्ति इति। भयोत्पादनं विकासस्य बृहत्तमः विभीषिका अस्ति। विश्वं न भयोत्पादनं प्रति सहिष्णुतां वा समर्थनं वा प्रदर्शयति। जयशङ्करः अवदत् यत् ये कस्यापि क्षेत्रे भयोत्पादकाणां विरुद्धं कार्यं कुर्वन्ति ते समग्रतया अन्ताराष्ट्रियसमुदायस्य महती सेवा कुर्वन्ति इति।
विदेशमन्त्री एस. जयशङ्करः अपि अवलोकक अनुसन्धान प्रतिष्ठानम् द्वारा आयोजिते कार्यक्रमे सम्बोधयत्। सः अवदत् यत् अद्यतनस्य परिवर्तनशीलस्य विश्वस्य वैश्विक-कार्यबलस्य आवश्यकता वर्तते इति। राष्ट्रियजनसङ्ख्यायाः कारणात् अनेकेषु देशेषु वैश्विक-कार्यबलस्य आग्रहः अपूर्णः अस्ति इति तथ्यं निराकर्तुं न शक्यते। जयशङ्करस्य वक्तव्यम् अमेरिकादेशस्य राष्ट्रपतिना डोणाल्ड् ट्रम्प् वर्यस्य आप्रवासनस्य विषये व्यापार-शुल्कप्रतिसन्धिं प्रति कठोरस्थित्याः मध्ये अस्ति, यस्मिन् एच-1बी-वीसा कृते नूतनं 1,00,000 शुल्कम् अपि सम्मिलितम् अस्ति। विदेशमन्त्री अवदत् यत् गत 3-4 वर्षेषु जगतः आपूर्तिशृङ्खलायाः उत्पादनस्रोतानां च विषये चिन्तितः आसीत्। इदानीं विपण्य-प्रवेशस्य अनिश्चितेभ्यः अपि अस्माभिः रक्षणं कर्तव्यम्।
हिन्दुस्थान समाचार / अंशु गुप्ता