वैश्विक पर्यटन केंद्र रूपेण उद्भवति भारतम्
विश्व पर्यटन दिवसे (27 सितम्बर) विशेषः रमेश सर्राफ धमोरा विश्व-पर्यटन-दिनस्य आयोजनस्य हेतुः एवम् अस्ति यत् वैश्विक-उद्योगे पर्यटनस्य महत्वं, तस्य सामाजिक-सांस्कृतिक-राजनीतिक-आर्थिक प्रभावः च जागरूकतया अवगन्तुं सुलभतां प्रदातुं। विश्व-पर्यटन-दिनस्य
रमेश सर्राफ धमोरा


विश्व पर्यटन दिवसे (27 सितम्बर) विशेषः

रमेश सर्राफ धमोरा

विश्व-पर्यटन-दिनस्य आयोजनस्य हेतुः एवम् अस्ति यत् वैश्विक-उद्योगे पर्यटनस्य महत्वं, तस्य सामाजिक-सांस्कृतिक-राजनीतिक-आर्थिक प्रभावः च जागरूकतया अवगन्तुं सुलभतां प्रदातुं। विश्व-पर्यटन-दिनस्य आयोजनम् अस्माभिः पर्यटनस्य प्रभावं स्वयमेव च परितः जगति वर्तमानं च प्रति अवगन्तुं साहाय्यं करोति। अस्मिन् विषयरेखायाम् आर्थिक-प्रभावेभ्यः अपि नैतिकतां, प्राणी-कल्याणसम्बद्धम् अपि विचारं समाविष्टम् अस्ति।

संयुक्त-राष्ट्रविश्व-पर्यटन-संगठनात् (UNWTO) वर्षे 1980 आरभ्य प्रतिवर्षे 27 सितम्बरं विश्व-पर्यटन-दिनं आयोज्यते। एषा दिनं तदा यूएन विश्व-पर्यटन-संगठनस्य नियमाः स्वीकृताः। प्रतिवर्षं एषः दिवसः विशेष-थीमेन आयोज्यते। अस्मिन वर्षे थीम अस्ति – “पर्यटनः च हरित-निवेशः”। एषा थीम अविनाशी-पर्यटन-संरचनायां परियोजनासु च निवेशस्य त्वरित-आवश्यकतां प्रकाशयति, या समुदायानां अर्थव्यवस्थायाश्च समृद्धये सहायकास्ति, च पृथिव्याः रक्षणे अपि साहाय्यं करोति।विश्व-यात्रा-पर्यटन-पार्षदस्य (WTTC) नवीनतम् आर्थिक-प्रभाव-प्रवृत्ति-प्रतिवेदनस्य अनुसारम्, भारतः 2025 तमे वर्षे विश्वस्य अग्रिम-पर्यटन-अर्थव्यवस्थासु पूर्वदशस्थानात् अष्टमे स्थानं प्राप्तवान्। प्रतिवेदनं भारतस्य विश्व-पर्यटन-मण्डले वर्धमान-कदं प्रकाशयति तथा भविष्यति यत् आगामि दशकस्य अन्ते चतुर्थं स्थानं प्राप्स्यति। भारतस्य पर्यटन-क्षेत्रः 2025 तमे वर्षे 231.6 अरब्-डॉलरमितं योगदानं करिष्यति, यत् आधारभूत-ढांचे, विपणन-सेवा वितरणे च दृढं वृद्धिम् रणनीतिक-विकासं च प्रदर्शयति। एषः वृद्धिरूझिः भारतस्य वैश्विक-पर्यटन-केंद्ररूपेण सामर्थ्यं प्रकाशयति तथा आर्थिक-विस्तारं जीविकावर्धनं च क्षेत्रस्य महत्वपूर्णं भूमिका प्रकाशयति।देशाय बहुमूल्य-विदेश-मुद्रार्जनाय पर्यटन-उद्योगस्य महत्त्वं अस्ति। पर्यटनः “चिमनी” इत्यपि प्रसिद्धः। अद्य अपि लक्षाधिक-जनानां प्रत्यक्ष-अपि अप्रत्यक्ष-रूपेण जीविकां प्रददाति। भारतः तेषां देशेषु एकः अस्ति, यत्र कलात्मक, धार्मिक, प्राकृतिक सौन्दर्ययुक्तं दर्शनीय-स्थानं च अवश्यम् अस्ति। अतः विदेशीयः अपि पर्यटकः दूर-दूरात् आकर्षितः। देशीयाः अपि कश्मीरात् कन्याकुमारी पर्यन्तं विभिन्न-पर्यटन-केन्द्रेषु दृश्यन्ते।यूरोपदेशे जर्मनी, यूनाइटेड किंगडम्, फ्रान्स्, इटली, स्पेन प्रमुखः स्थानम् अधिगतम्। एशियादेशे हांगकांग् SAR, मलेशिया, फिलीपींस् अपि तीव्रं विकासं प्राप्तवन्तः। अन्तर्राष्ट्रीय-पर्यटन-व्ययः वृद्धिम् अनुभवन्ति राष्ट्रेषु – सऊदी-अरब् (+91.3%), तुर्की (+38.2%), केन्या (+33.3%), कोलम्बिया (+29.1%), मिस्र् (+22.9%)।देशस्य अर्थव्यवस्थायाः विभिन्न-पक्षेषु पर्यटनस्य सम्यक् उपयोगः न कृतः इति अर्थशास्त्रिणः नीतिनिर्धारकः च अनुमन्यन्ते। अतः अधिक प्रभावी-कदमाः आवश्यकाः। एतेन उद्देश्येन दूरसञ्चार-सड़क-वायु परिवहनम् प्रमुखान् शहरान् पर्यटन-केन्द्रैः योजयितुं निवेशः प्रबोधितः। परंपरागत-पर्यटन-केंद्रेषु आधारभूत-सुविधा च नवानि केन्द्राणि विकास्यन्ते।

एतत् दृश्यं स्पष्टीकरोति यत् आगामिषु वर्षेषु पर्यटन-व्यवस्थापनस्य विशेषज्ञाणां तथा पर्यटन-क्षेत्र-संबद्धेषु अन्येषु क्षेत्रेषु अपेक्षया बृहती याचना भविष्यति। अवसरः निजी-क्षेत्रे अधिकं भविष्यति। विशेषज्ञाः मन्यन्ते यत् आगामिनि दशके भारतस्य पर्यटन-आधारित अर्थव्यवस्था विश्वे तृतीयं स्थानं प्राप्स्यति। यस्मिन् क्षेत्रे लगभग एकः करोड् नूतन-जीविका स्रक्ष्यते।वर्तमानतः भारते लगभग चत्वारः करोडः जनाः पर्यटन-उद्योगे प्रत्यक्ष अथवा अप्रत्यक्ष जीविकां प्राप्नुवन्ति। भारतस्य पर्यटनः सर्वोत्तमः सेवा-उद्योगः। अस्य राष्ट्रीय-सकल-घरेलू-उत्पादे 6.23% योगदानं अस्ति, भारतस्य आहत्य-जीविकायां 8.78% योगदानम्। प्रतिवर्षं 50 लक्षं विदेशी पर्यटकाः आयान्ति, 56 कोटिमिताः देशीय-पर्यटकाः भ्रमणं कुर्वन्ति।विश्व-पर्यटन-दिनं वार्षिकं आयोज्यते। उद्देश्यं पर्यटनस्य वैश्विक-उद्योग-रूपेण महत्वं तथा सामाजिक-सांस्कृतिक-राजनीतिक-आर्थिक प्रभावे जागरूकतावृध्दिं कर्तुम् उत्सहते।पर्यटन-संबद्धः प्रशिक्षणः ग्रेजुएशन-पश्चात् स्तरः अस्ति। विश्वविद्यालयेषु पर्यटन-शिक्षा विभागः तीव्रं विकासति। मास्टर-ऑफ्-टूरिज्म-एडमिनिस्ट्रेशन इत्यादि पाठ्यक्रमाः प्रचलन्ति। निजी प्रशिक्षण-संस्थानानि अपि अंशकालिक, पूर्णकालिक डिप्लोमा-प्रशिक्षणं प्रददाति। पर्यटन-डिप्लोमा-उपाधिं प्राप्य स्वरोजगारस्य मार्गः सुलभः। टूर-ऑपरेटर्, ट्रैवल-एजेन्ट् इत्यादीनि न्यूनं पूंजीं निवेश्य प्रारभ्यन्ते।विदेशेषु स्वीट्जरलैंड्, पेरिस्, थाईलैंड्, हाँगकांग्, सिंगापुर्, लन्दन्, अमेरिका, कनाडा, मालदीव्, नेपाल इत्यादिषु पॅकेज्-टूर् विकसिताः। एषु स्थानीय-भ्रमणात् हवाई-यात्रा होटल-ठहरावपर्यन्तं व्ययः समाविष्टः। हवाई-कम्पन्याः अधिकृत-टिकट-विक्रेता एजेन्ट् रूपेण विक्रयेन प्रतिशत-आय प्राप्तुं शक्यते।अद्यतनकाले अधिकांश सर्वकारी-निजी विश्वविद्यालयेषु पर्यटन-प्रशिक्षण-पाठ्यक्रमाः संचाल्यन्ते। राज्ये राजस्थान् पर्यटन विभागः समये समये गाइड् प्रशिक्षण-शिविराणि आयोजयति। चयनित-गाइडान् प्रमाणपत्रेण पुरस्कृत्य प्रशिक्षणं दत्तम्। अन्य-राज्येषु अपि समानानि पाठ्यक्रमाः संचालितानि। अध्ययन-प्रशिक्षणं प्राप्तः व्यक्तिः पर्यटन-क्षेत्रे स्व-कैरियरं निर्मातुं शक्नोति।

अद्य युगेऽस्मिन् यत्र राष्ट्रस्य प्रथम-आवश्यकता अर्थव्यवस्थायाः दृढीकरणम्, तत्र पर्यटन-उद्योगः अनेकदेशेषु अर्थव्यवस्थां पोषयति। यूरोपदेशाः, तटीय-अफ्रिकादेशाः, पूर्वीय-एशियादेशाः, कनाड़ा, आस्ट्रेलिया इत्यादयः पर्यटन-उद्योगे आयेन अर्थव्यवस्थां दृढयन्ति।पर्यटनः विश्वस्य महत्तमः क्षेत्रः, यः वैश्विक-सकल-स्वदेशी-उत्पादे (GDP) 11% योगदानं ददाति।

---------------

हिन्दुस्थान समाचार