अमेरिकया सह व्‍यापार सहमतिं शीघ्रं पूरयितुं वार्ता प्रसारयितुं सज्जा
नवदिल्‍ली, 26 सितंबरमासः (हि.स)।पीयूष गोयलस्य नेतृत्वेन अमेरिकां गतेन भारतीयप्रतिनिधिमण्डले प्रस्तावितं द्विपक्षीय-वाणिज्य-संवाद(BTA) विषये विविधाः पक्षाः चर्चिताः। अस्मिन अवसरे उभयपक्षेभ्यः पारस्परिक-लाभदायिसहमतिः शीघ्रं अंतिमरूपं प्राप्स्यति इत्यत्
भारत-अमेरिका द्विपक्षीय व्यापार समझौते के लोगो का प्रतीकात्‍मक चित्र


नवदिल्‍ली, 26 सितंबरमासः (हि.स)।पीयूष गोयलस्य नेतृत्वेन अमेरिकां गतेन भारतीयप्रतिनिधिमण्डले प्रस्तावितं द्विपक्षीय-वाणिज्य-संवाद(BTA) विषये विविधाः पक्षाः चर्चिताः। अस्मिन अवसरे उभयपक्षेभ्यः पारस्परिक-लाभदायिसहमतिः शीघ्रं अंतिमरूपं प्राप्स्यति इत्यत्र वार्तां निरन्तरं कुर्वीत इति निर्णयः अभवत्। किन्तु एतत् सहमतिः कदा सम्पूर्णं भविष्यति इत्यस्य विवरणं न प्रदत्तम्।

वाणिज्यं उद्योगमन्त्रालयेन शुक्रवार् एकस्मिन् विवरणे उक्तम् यत् पीयूष गोयल नेतृवेन अमेरिका गतः भारतीयप्रतिनिधिमण्डलः त्रिदिने दौरेण 24 सितम्बरं स्वदेशं प्रत्यागतम्। उच्चस्तरीयः प्रतिनिधिमण्डलः द्विपक्षीय-वाणिज्य-संवादस्य निवेशसम्बन्धस्य च दृढीकरणाय उपयोगिनः चर्चाः अनेकेषु कृताः।

मन्त्रालयेन उक्तं यत् केंद्रीय-वाणिज्यमन्त्रीणां संयुक्त-राज्य-अमेरिकायाः वाणिज्यप्रतिनिधेः, राजदूत-जे़मिसन-ग्रीरः, भारतस्य नियुक्त-भविष्यतामरीकी-राजदूत-सरजियो-गोरः च सह बैठकाः सम्पन्नाः। द्विपक्षीय-वाणिज्यविषयक उपवेशनानां अतिरिक्तं प्रतिनिधिमण्डलेन भारत-अमेरिका मध्ये व्यापारं निवेशं च संवर्धयितुं अमेरिका स्थितानां प्रमुख व्यवसायिनां निवेशकानां च सह चर्चाः कृताः।

अमेरिका-यात्रायाम् उच्चस्तरीयः भारतीयप्रतिनिधिमण्डलं समझौतेषु विभिन्न-पक्षेषु अमेरिकी-सर्वकारेण सकारात्मक-सभाः कृताः। उभयपक्षेभ्यः समझौतेषु संभावित-रूपरेखा विषये विचारविनिमयः अभवत् तथा परस्पर-लाभदायि व्यापार-संवादस्य शीघ्र-संपन्नाय वार्ताः निरन्तरं कुर्वीत इत्यस्मिन् सहमति व्यक्ता। अस्य समये व्यवसायिनां निवेशकानां च सह गोष्ठीभ्यां सकारात्मकः प्रत्युत्तरः प्राप्तः। व्यापारिक-नेतृत्वेन भारतस्य विकासगाथायाम् विश्वासः प्रदर्शितः तथा भारतदेशे स्वव्यावसायिक-गतिविधीनां तीव्रतां कर्तुं अभिलाषा व्यक्ता।

---------------

हिन्दुस्थान समाचार