Enter your Email Address to subscribe to our newsletters
उरई, 26 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य जालौन-जनपदे जलसंरक्षणक्षेत्रे कृतानि उल्लेखनीयकार्याणि कृते जिलाधिकारी श्री राजेशकुमारपाण्डेयः केन्द्रसर्वकारेण सम्मानिताः भविष्यन्ति। डीएम पाण्डेयः जनभागीद्वारा जलसंरक्षणाय अद्वितीयं मॉडलम् विकसितवन्तः।
तस्य नेतृत्वे कोंच तहसीलस्य ग्राम-सतोह इत्यस्माद् उद्गम्यन्ती 83 किलोमीटरदीर्घा नूननदी पुनः जीविताय प्राप्तवती। वार्षेभ्यः शुष्कासिनी नदी इदानीं जलप्रवाहेन पूर्णा जातः। नदीपुनर्जीवनार्थं सफाई, गभीरकरणं, तटबन्धनिर्माणं च कृतम्।
जलसंरक्षणार्थं चेकडैम तथा रेनवाटर-हार्वेस्टिंग् इव कार्याणि अपि कृतानि। एते प्रयासाः क्षेत्रे पेयजलस्य सिंचनस्य च समस्यायाः पर्याप्तं समाधानं कृतवन्तः। जालौनस्य एषः मॉडलः उत्तरप्रदेशसरकारया च केन्द्रसरकारया च प्रशंसितः।
JSJB 1.0 पुरस्कारस्य अन्तर्गतं जालौन-जनपदाय 2 करोड रूप्यकाणि प्रदानानि भविष्यन्ति। डीएम पाण्डेयः दिल्लीमध्ये आयोज्ये समारोहे सम्मानितः भविष्यति। एवं मिर्जापुरं वाराणसी च प्रत्येकं 2-2 कोटिः रूप्यकाणि, चित्रकूटे च 1 कोटिः रूप्यकाणि पुरस्काररूपेण प्रदास्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता