उपराज्यपालः सिन्हा अद्य राजभवने यूएचक्यू-सभायाः अध्यक्षतां करिष्यति
श्रीनगरम्, 26 सितंबरमासः (हि.स.)। उपराज्यपालः मनोजः सिन्हा अद्य शुक्रवासरे राजभवने एकीकृतमुख्यालयस्य (यूएचक्यू)सभायाः अध्यक्षतां करिष्यति। सूत्रैः सूचितं यत् सभा प्रातः 11 वादने आरभ्यिष्यते। एकीकृतमुख्यालयं नामकं तु जम्मू-कश्मीरप्रदेशे सुरक्षा-गोपनस
प्रधानमंत्री मोदी के नेतृत्व में भारत घर के मालिकाना हक के सपने को साकार कर रहा है- उपराज्यपाल सिन्हा


श्रीनगरम्, 26 सितंबरमासः (हि.स.)। उपराज्यपालः मनोजः सिन्हा अद्य शुक्रवासरे राजभवने एकीकृतमुख्यालयस्य (यूएचक्यू)सभायाः अध्यक्षतां करिष्यति।

सूत्रैः सूचितं यत् सभा प्रातः 11 वादने आरभ्यिष्यते। एकीकृतमुख्यालयं नामकं तु जम्मू-कश्मीरप्रदेशे सुरक्षा-गोपनसंस्थानां च उच्चकमान्ड् अस्ति। अस्मिन् उपराज्यपालः क्षेत्रस्य वर्तमान-सुरक्षापरिदृश्यस्य समीक्षा करिष्यति। अपि च, शैत्यऋतौ करणीयतासु, पाकिस्तानस्य नियंत्रणरेखायां हालकाले कृतेषु कार्येषु, अन्येषु च महत्वपूर्णेषु विषयेषु चर्चां भविष्यति।

सूत्राणि उक्तवन्ति यत् उपराज्यपालः सिन्हा शीर्ष-अधिकृतैः सह वर्तमान-सुरक्षास्थितिं ज्ञास्यति, यस्मिन् नियंत्रणरेखा च केन्द्रशासितप्रदेशे अन्तर्राष्ट्रीयसीमाः च सम्मिलिताः।

अस्मिन् महत्वपूर्णे सुरक्षा-समीक्षा-सम्मेलने सेनायाः उत्तरीकमान्ड्-नायकः लेफ्टिनण्ट्-जनरल् प्रतीकः शर्मा, जम्मू-कश्मीरस्य आरक्षक-महानिदेशकः नलिनः प्रभात्, मुख्यसचिवः अटलः डुलू, अर्धसैनिकबलानां खुफियासंस्थानानां च प्रमुखाः सम्मिलिष्यन्ति।

स्मरणीयं यत् उपराज्यपालः सिन्हा मेय् मासे ऑपरेशन् सिन्दूरस्य सफलतायाः अनन्तरं यूएचक्यू-सभायाः अध्यक्षतां पूर्वम् अपि कृतवान्। तस्मिन् सभायाम् सः सुरक्षा-संस्थानानि प्रति आतंकवादिनां निराकरणं, तेषां समर्थनसमूहानां च विनाशं कृते सूक्ष्मं गोपनसूचनाधारितं अभियानम् आरभितुम् आदेशं दत्तवान् आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता