लेक्चरर-आयुषविभागनियुक्तिः-मल्टीपल- आवेदनकर्तॄणाम् आवेदकानां भविष्यति प्रपत्राणां परिशीलनम्
जयपुरम्, 26 सितंबरमासः(हि.स.)। राजस्थान-लोकसेवायाः आयोगेन आयुर्वेद-योग-प्राकृतिक-चिकित्सा-यूनानी-सिद्ध-होम्योपैथी (आयुष) विभागे व्याख्याता-नियुक्तये २०२५ तमे वर्षे आयोजिते नियुक्ति-प्रक्रियायां अनिवार्या योग्यतां न समाप्य द्वयोः अथवा अधिकेषु विषयेषु
राजस्थान लोक सेवा आयोग में तीन नए सदस्य नियुक्त


जयपुरम्, 26 सितंबरमासः(हि.स.)।

राजस्थान-लोकसेवायाः आयोगेन आयुर्वेद-योग-प्राकृतिक-चिकित्सा-यूनानी-सिद्ध-होम्योपैथी (आयुष) विभागे व्याख्याता-नियुक्तये २०२५ तमे वर्षे आयोजिते नियुक्ति-प्रक्रियायां अनिवार्या योग्यतां न समाप्य द्वयोः अथवा अधिकेषु विषयेषु आवेदनं कृतवन्तः उन्नविंशतिः अभ्यर्थिनः इति नामावलिः आयोगस्य जालपृष्ठे प्रकाशिताभवत्।

आयोगस्य सचिवः उक्तवान् यत् एते सर्वेऽपि अभ्यर्थिनः स्वानि सर्वाणि मूलदस्तावेजानि सह प्रतिलिपिभिः आगामिनि २९ सितम्बर दिनाङ्के प्रातः नववादने आयोगकार्यालये दस्तावेज-सत्यापनार्थं उपस्थिताः भविष्यन्ति इति। विज्ञप्तेः अनुसारं ये वाञ्छितां योग्यतां न वहन्ति, ये च प्रपत्र-सत्यापनाय न आगमिष्यन्ति—तेषां सर्वेषां ऑनलाईन-आवेदनानि निरस्तानि भविष्यन्ति।

साथम्, आयोगेन ते सर्वेऽपि भाविष्यमाणासु सर्वासु परीक्षासु डिबार् (निषिद्धाः) भविष्यन्ति, तेषां च विरुद्धं भारतीय-न्याय-संहितायाः २०२३ तमे वर्षे प्रख्यापितायाः धारा २१७ अन्तर्गतं वैधानिक-कार्यवाही अपि करणीया।

सहायकाचार्य-परीक्षा — यूरो ऑन्कोलॉजी (सुपर स्पेशियलिटी): चत्वारः अभ्यर्थिनः साक्षात्कारार्थं सफलाः।

राजस्थान-लोकसेवायाः आयोगेन चिकित्साशिक्षा-विभागस्य कृते आयोजिता सहायकाचार्य-यूरो-ऑन्कोलॉजी (सुपर स्पेशियलिटी) स्पर्धा-परीक्षा–२०२४ इत्यस्य लिखित-फलम् प्रकाशितम्। एषा लिखित-परीक्षा १४ मई २०२५ दिने आयोजिताभवत्।

अस्यां परीक्षायां उपस्थितेषु अभ्यर्थिषु चत्वारः पात्रताशर्त्या साक्षात्कारार्थं पूर्णतया अस्थायिरूपेण सफलाः घोषिताः।

अस्य विषयस्य विस्तृता सूचना आयोगस्य जालपृष्ठे उपलब्धा अस्ति। आयोगस्य सचिवः उक्तवान् यत् साक्षात्कारार्थं सफलाः घोषिताः अभ्यर्थिनः विस्तृतं आवेदनपत्रं आयोगस्य जालपृष्ठात् अवरोहित्य द्वे प्रतिये लिखित्वा, सर्वैः शैक्षणिक-प्रशैक्षणिक-जाति-इतरप्रमाणपत्र-प्रति-सहितं ९ अक्टूबर २०२५ पर्यन्तं आयोगकार्यालये समर्पयितव्यम्।

अभ्यर्थिनां पात्रतापरीक्षा विज्ञापनशर्त्यानुसारं भविष्यति, पात्राः च यदि दृश्यन्ते, तर्हि एव साक्षात्काराय आमन्त्रणं दास्यते।

साक्षात्कारस्य तिथिः च आयोगेन यथासमयम् सूचिता भविष्यति।

---------------

हिन्दुस्थान समाचार