एच-1बी वीजानिमित्तं नूतन नियमसज्जीकरणस्य समये योगदानस्यापि देयं ध्यानम् - भारतम्
नवदिल्ली, 26 सितंबरमासः (हि.स.)।भारतदेशेन आशा व्यक्ता यत्, यदा अमेरिका-देशेन नूतनाः H-1B नामकाः वीजा-नियमाः विनिर्मीयन्ते तदा तेन ध्यानं दातव्यम्, यत् कुशलप्रतिभानां परस्परपरिवर्तनम् उभयोः देशयोः तंत्रज्ञानं, नूतनप्रवर्तनं, विकासं च महदुपकारं कृतम्।
विदेश मंत्रालय के प्रवक्ता (MEA spokesperson)


नवदिल्ली, 26 सितंबरमासः (हि.स.)।भारतदेशेन आशा व्यक्ता यत्, यदा अमेरिका-देशेन नूतनाः H-1B नामकाः वीजा-नियमाः विनिर्मीयन्ते तदा तेन ध्यानं दातव्यम्, यत् कुशलप्रतिभानां परस्परपरिवर्तनम् उभयोः देशयोः तंत्रज्ञानं, नूतनप्रवर्तनं, विकासं च महदुपकारं कृतम्। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः शुक्रवारस्य पत्रकारपरिषदायां नूतनानां H-1B वीज़ा-नियमाणां विषये प्रश्नानां उत्तरं दत्तवान्।

ते अवदन् यत् वयम् अमेरिकीगृहसुरक्षाविभागस्य सूचना-पत्रं दृष्टवन्तः, यत्र प्रस्तावित-नियमविधानं निर्दिष्टम्। उद्योगं सहितानां सर्वेषां हितसंबद्धानां पक्षप्रदर्शनाय मासमेकः कालः दत्तः।

ते उक्तवन्तः यत् कुशलप्रतिभानां गमनागमनम् अमेरिका-भारतयोः तंत्रज्ञानविकासे, नूतनप्रवर्तने, आर्थिकवृद्धौ, प्रतिस्पर्धायां, धनसृष्टौ च महत् योगदानं कृतम्। भारतः उद्योगं सहितान् सर्वान् सम्बद्धान् पक्षान् सह सम्पर्कं स्थापयिष्यति, तथा च आशां करोति यत् एतेषां कारणानां समुचितं विचारं भविष्यति।

विशेषतया उल्लेखनीयम् यत् अमेरिका-देशे अधुना अन्यदेशीयाः नागरिकाः H-1B वीज़ां प्रापयितुं तत्रस्थिताः कम्पनीनः लक्षडॉलरपर्यन्तं शुल्कं दातुं बाध्याः स्युः।

अमेरिकीविदेशमन्त्री मार्को रुबियो इत्यस्मै भारतस्य विदेशमन्त्री डॉ. एस्. जयशंकरस्य भेटने विषये प्रवक्ता अवदत्—योः मिलनस्य मुख्यः विषयः व्यापारः शुल्कं च आसीत्। सप्टेम्बरमासस्य द्वाविंशतितमे दिने संयुक्तराष्ट्रमहासभाया बहिः आयोजितेऽस्मिन्मिलने उभयपक्षीयाः अधिकारीणः अपि सम्मिलिताः आसन्। अत्र अन्येषां द्विपक्षीयसंबन्धस्य पक्षाणामपि समीक्षा कृता।

प्रवक्ता अवदत् यत् H-1B वीज़ायाः सम्बन्धे मंत्रालयं च वाशिङ्गटनस्थितं दूतावासं च अमेरिकीप्रशासनं सह सक्रियसम्पर्के स्थितम्। नूतनानां उपायानां पश्चात् अमेरिकीपक्षेण स्पष्टीकरणानि अपि प्रदत्तानि। एषा स्थिति: अद्यापि विकसितावस्थायामस्ति, वयं च विविधेषु स्तरेषु सक्रियाः स्मः।

अन्यप्रश्नस्य उत्तररूपे प्रवक्ता अवदत्—जनवरीमासस्य विंशतितमदिनात् सप्टेम्बरमासस्य पञ्चविंशतितमदिनपर्यन्तं कृत्स्नतः 2417 भारतीयनागरिकाः स्वदेशं प्रत्यागता:।

--------------

हिन्दुस्थान समाचार