Enter your Email Address to subscribe to our newsletters
रायपुरम् ,26 सितंबरमासः (हि.स.)। रायपुरः – महिला एवं बालविकासमन्त्री च लक्ष्मी राजवाडे अद्य शुक्रवासरे राजधानी रायपुरे स्थिते एकहोटले “दिव्यांगबालानां संरक्षणं, बालिकाणां सुरक्षा तथा पुनर्स्थापनात्मकव्यवहारः” इत्यस्मिन् विषये राज्यस्तरीयं बहु-हितधारक-कार्यशालां आयोजयिष्यन्ति।
अस्मिन् अवसरं महिला एवं बालविकासमन्त्री लक्ष्मी राजवाडे मुख्यअतिथेः रूपेण सम्मिलिष्यन्ति। राज्यबालअधिकारसंरक्षणाय आयोगस्य अध्यक्ष डा. वर्णिका शर्मा, विभागीयसचिवः समाजकल्याणविभागस्य, आरक्षकमुख्यालयस्य, यूनिसेफस्य च प्रतिनिधयः विशेषसंबोधनानि करिष्यन्ति।
तकनीकी-सत्रेषु विषयविशेषज्ञैः प्रतिभागिभ्यः दिव्यांगबालानां साक्षात्कारः, तेषां विशेषआवश्यकताः, दिव्यांगजनाधिकारअधिनियम 2016 इत्यस्य मुख्यप्रावधानाः च प्रतिपादिताः भविष्यन्ति। ततः संस्थागत-निरीक्षणे अधीनानि अधिकारीणः पुनर्स्थापनात्मकप्रथाः, ट्रॉमा-इनफॉर्म्ड् केयर च कार्यशैली सम्बन्धे परिचिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता