पर्वतारोही डा. हर्षवंती भविष्यति केदार सिंह रावत पर्यावरण पुरस्कारेण सम्मानितः
गोपेश्वरम्, 26 सितम्बरमासः (हि.स.)।प्रसिद्धा पर्वतारोहिणी शिक्षाविद्या–विशारदा च डा. हर्षवन्ती बिष्ट इत्यस्या: २०२५ तमे वर्षे केदारसिंहरावत–पर्यावरण–पुरस्कारः प्रदास्यते। गङ्गोत्री–प्रदेशे भोजपत्र–वनानां संरक्षणं नूतन–भोजपत्र–वनानां विकासश्च येन कार
पर्वतारोही व शिक्षाविद डा. हर्षवंती बिष्ट।


गोपेश्वरम्, 26 सितम्बरमासः (हि.स.)।प्रसिद्धा पर्वतारोहिणी शिक्षाविद्या–विशारदा च डा. हर्षवन्ती बिष्ट इत्यस्या: २०२५ तमे वर्षे केदारसिंहरावत–पर्यावरण–पुरस्कारः प्रदास्यते।

गङ्गोत्री–प्रदेशे भोजपत्र–वनानां संरक्षणं नूतन–भोजपत्र–वनानां विकासश्च येन कार्येण तया कृतः, तस्मात् कारणात् एषः सम्मानः तस्यै दास्यते।

गौरव्यं यत् चण्डीप्रसादभट्ट–पर्यावरण–विकास–केन्द्रस्य आयोजनतः केदारघाट्यां रामपुर–फाटे स्थले चिप्को–आन्दोलनस्य अग्रणी नेता स्वर्गीयः श्री–केदारसिंहरावत–स्मरणार्थं २०१४ तमे वर्षात् आरभ्य अयं पुरस्कारः प्रदीयते।

पुरस्कार–चयन–समितेः सचिवः मङ्गलः कोठियालः उक्तवान्— नन्दादेवी–शिखरे आरोहणं कृतवती प्रथमा भारतीयस्त्री तथा अर्जुनपुरस्कार–सम्मानिता डा. हर्षवन्ती बिष्ट च पर्वतारोहणेन सह उच्च–हिमालय–पर्यावरणस्य संरक्षणार्थं चत्वारिंशदधिक–वर्षपर्यन्तं यत् कार्यं कृतवती, तस्मात् कारणात् समित्या: निर्णयेन अस्मिन् सम्मानाय तस्या: नाम चयनितम्।भारतीय–पर्वतारोहण–संस्थानस्य अध्यक्ष–पदे अपि आसीना डा. बिष्ट नवमे दशकस्य काले उत्तरकाश्यां उच्च–शिक्षायां अध्यापनकार्यं कुर्वन्ती आसन्। सा गोमुख–प्रदेशे, भोजवासा–प्रदेशे च गङ्गायाः उद्गमस्थले भोजपत्र–वृक्षाणां संरक्षणाय जनजागरूकतां च प्रसारितवती। अपि च तत्रैव नव–भोजपत्र–पादपानां रोपणेन नूतन–भोज–वनान्यपि विकसितवती।सः अपि उक्तवान् यत् शुक्रवासरे समितेः अध्यक्षः ओम्‌प्रकाशः भट्ट इत्यस्य अध्यक्षतायां सम्पन्नायाम् अधिवेशनायां डा. हर्षवन्ती बिष्ट इत्यस्याः नाम्नि सर्वसम्मतिः प्राप्ता। अस्याः पुरस्कारस्य अन्तर्गतं प्रशस्तिपत्रम्, अंगवस्त्रम्, नगदधनराशिश्च प्रदास्यते।

हिन्दुस्थान समाचार