बिहारराज्ये महिला-रोजगार-योजना प्रवर्तिता – प्रधानमन्त्रिणा उक्तम् यत् “भवतोः सहोदरौ नरेन्द्रः च नीतीशः”
मुख्यमन्त्रिणा महिला-रोजगार-योजना उद्घाटिता पञ्चसप्ततिलक्षमहिलानां धनकोषः-अधिकोशेभ्यः दश-दश-सहस्र-रूप्यकाणि प्रदत्तानि पटनानगरम्, सितम्बर 26 (हि स) प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे बिहारस्य महत्त्वाकांक्षी मुख्यमन्त्रि-महिला-रोजगार-योजना
प्रधानमंत्री नरेन्द्र मोदी शुक्रवार को नई दिल्ली से बिहार के एक कार्यक्रम को संबोधित करते हुए


मुख्यमन्त्रिणा महिला-रोजगार-योजना उद्घाटिता

पञ्चसप्ततिलक्षमहिलानां धनकोषः-अधिकोशेभ्यः दश-दश-सहस्र-रूप्यकाणि प्रदत्तानि

पटनानगरम्, सितम्बर 26 (हि स) प्रधानमन्त्रिणा नरेन्द्रमोदिना शुक्रवासरे बिहारस्य महत्त्वाकांक्षी मुख्यमन्त्रि-महिला-रोजगार-योजना आरब्धा। अस्य योजनायाः अन्तर्गतं 10-10 सहस्ररूप्यकाणि, अर्थात् 7,500 कोटिरूप्यकाणि, बिहारस्य 75 लक्षं महिलानां अर्थागार-खातेषु प्रत्यक्षतया प्रेषितानि। सः अवदत् यत् तस्य सर्वकारः महिलानां स्वप्नानि पूरयितुं, आर्थिकरूपेण, सामाजिकरूपेण, सांस्कृतिकरूपेण च तेषां सशक्तीकरणे प्रतिबद्धः अस्ति इति।

चित्रफलक-सम्प्रेषण-सम्वादः-माध्यमेन योजनायाः आरम्भं कुर्वन्, प्रधानमन्त्रिणः अवदत् यत्, नवरात्र्याः शुभदिनेषु, बिहारस्य नारीशक्तेः आनन्दे सम्मिलयितुं अवसरः प्राप्तः इति। स्त्रियाम् सम्बोधयन् सः अवदत् यत् भ्रातुः सुखम् तदा एव भवति यदा तस्य भगिनी स्वस्था, सुखी, स्वावलम्बी च भवति। एताः भावनाः एव तं तथा मुख्यमन्त्री नितीश्कुमारं च महिलानां हितार्थं योजनाः आनेतुं प्रेरयन्ति। अद्य भवतः द्वौ भ्रातरौ-नरेन्द्रः, नितीशः च-भवतः सेवार्थं, भवतः समृद्ध्यर्थं, भवतः आत्मसम्मानार्थं च मिलित्वा कार्यं कुर्वन्तः सन्ति। मुख्यमन्त्री-महिला-रोजगार-योजना अपि अस्य उदाहरणम् अस्ति। एतेन प्रत्येकं परिवारः लाभां प्राप्स्यति।

प्रधानमन्त्रिणा नरेन्द्रमोदिना एकं सभाम् अभिसंबोधनं कृत्वा काङ्ग्रेस-पक्षम् अत्यन्तं आक्राम्यत्। सः अवदत् यत् पूर्ववर्तीषु सर्वकारेषु भ्रष्टाचारः एतावान् गहनः आसीत् यत् दिल्ली-नगरात् प्रेषितं एकं रूप्यकं अपि सम्पूर्णं लाभार्थीम् न प्राप्नोत् इति। एकः पूर्वप्रधानमन्त्रिणः वदति स्म यत् यदि दिल्ली-नगरात् एकं रूप्यकं प्रेष्यते तर्हि केवलं 15 पैसा एव जनसामान्यं प्रविशति, अवशिष्टः 85 पैसा व्ययः भवति इति। परन्तु अद्य भवतः खाता-मध्ये यत् 10-10 सहस्ररूप्यकाणि प्रेषितानि सन्ति, तान् कापि लुण्ठितुं न शक्नोति। इति।

बिहारस्य महिलाः आर.जे.डी. इत्यस्य शासनकाले अराजकतायाः, नक्सल-हिंसायाः, भ्रष्टाचारस्य च पीडनं सहन्ति स्म इति सः अवदत्। तानि दिनानि स्मर्यतां यदा बिहारस्य मार्गाः भग्नानि आसन्, सेतुः, जलनिकास-सेवुः च लुप्तानि आसन्। जलप्लावनस्य समये गर्भिणीयाः महिलाः चिकित्सालयं प्राप्तुं न अशक्नोत्। अद्य, नितीश-कुमारस्य नेतृत्वे, विधिप्रशासनं पुनः प्राप्तम् अस्ति तथा च महिलाः भयरहितं गृहात् बहिः निर्गन्तुं समर्थाः सन्ति। इति।

प्रधानमन्त्री अवदत् यत् अद्यावधि 75 लक्षं भगिन्यः मुख्यमन्त्रि-महिला-रोजगार-योजनायां सम्मिलिताः सन्ति। सः अवधानं दत्तवान् यत् यदा काचित् महिला कार्यं करोति अथवा स्वयमेव कार्यं करोति तदा तस्याः स्वप्नानि विङ्स् इत्येतानि प्राप्नुवन्ति तथा च समाजे तस्याः सम्मानः इतोऽपि वर्धते। यदि 11 वर्षेभ्यः पूर्वं जन-धन-योजना न आरब्धा आसीत्, तथा च महिलानां बैङ्क्-लेखाः न उद्घाटिताः आसन्, तर्हि अद्य प्रत्यक्ष-लाभ-हस्तान्तरणम् (डी.बी.टी.) एतावान् बृहत्परिमाणेन सम्भवः नासीत् इति मोदी-वर्यः अवदत्। सः अवदत् यत्, अर्थागार-खातः इत्यस्य दूरवाणी-सम्पर्कस्य कारणात्, एषा राशिः किमपि मध्यस्थं विना साक्षात् भवन्तं प्राप्तवती इति। सद्यः एव प्रारब्धस्य 'जीविका-निधि-सखि-सहकारी-सङ्घः' इत्यस्य उल्लेखं कुर्वन् सः अवदत् यत् एषा व्यवस्था इदानीं मुख्यमन्त्रि-महिला-रोजगार-योजनया सह योजयित्वा अधिकं प्रभाविनी भविष्यति इति।

प्रधानमन्त्री अवदत् यत् इयं योजना केन्द्रसर्वकारस्य 'लखपति-दीदी-अभियान्' इत्यस्मै अपि नूतनशक्तिं ददति इति। देशे त्रि-कोटि-महिलाः 'लखपति-दीदी' इति निर्मातुं लक्ष्यम् निर्धारितम् अस्ति। अद्यावधि, द्विकोट्यधिकाः भगिन्यः लख्पति-दीदीः अभवन्। तस्य परिश्रमेन ग्रामस्य समाजस्य च स्वरूपं परिवर्तितम्, परिवारस्य प्रतिष्ठा अपि वर्धिता। सः अवदत् यत् केन्द्रसर्वकारस्य मुद्रा-योजना, ड्रोण-दीदी-अभियानम्, बीमा-सखी-अभियानम्, लेखगार-दीदी-अभियानम् इत्येते अपि महिलानां कृते रोजगारस्य, स्व-रोजगारस्य च नूतनानि अवसरानि प्रददति।

प्रधानमन्त्रिणः अवदत् यत् यदा सर्वकारः महिलां केन्द्रस्थाने स्थापयित्वा नीतिं कल्पयति तदा सा सम्पूर्णसमाजाय लाभाय कल्पते इति। उदाहरणम् उद्धृत्य सः अवदत् यत्, प्रधानमन्त्री-उज्ज्वला-योजनया पाकशालायाः श्वासोच्छ्वासात् माता भगिन्यः च मुक्ताः अभवन् इति। एकः कालः आसीत् यदा ग्रामे वायु-सम्पर्कः स्वप्नवत् आसीत्। स्त्रियः दुर्दशापूर्णं जीवनं यापयन्ति स्म। वयं उज्ज्वला-योजनायाः माध्यमेन प्रत्येकस्मिन् गृहे वातकं प्रेषितवन्तः, मातृभगिन्याः च प्राणान् रक्षितवन्तः। इति।

सः अवदत् यत् बिहारराज्यं पुनः कदापि अन्धकारे न गमिष्यति इति। अस्माकं सर्वकारस्य संकल्पः अस्ति यत् अस्माकं बालकानां विनाशात् रक्षणस्य एकमात्रः उपायः एव अस्ति इति। इति।

स्वस्य भाषणे, सः पुनः पुनः नवरात्रिं उल्लिखन् उक्तवान् यत् अस्मिन् पवित्रपर्वणे नारीशक्तेः आशीर्वादः देशस्य बृहत्तमा शक्तिः अस्ति इति। बिहारस्य महिलाः कठिनपरिस्थितिं सम्मुखीकृताः सन्ति, अद्य ते विकासस्य मार्गे अग्रभागे स्थिताः सन्ति।

22 सितम्बर-दिनाङ्कात् प्रवृत्तानां जी.एस.टी. इत्यस्य मूल्यानि न्यूनीकृतानि इति अपि प्रधानमन्त्रिणा मोदी-वर्येण सूचितम्। सः अवदत् यत् एतेन न केवलं गृहेषु आश्वस्तिः प्राप्स्यति अपितु व्यापारस्य व्यापारस्य च प्रोत्साहनं भविष्यति इति।

हिन्दुस्थान समाचार / Dheeraj Maithani