आगामी-त्योहारानां दृष्ट्या आरक्षकाः सतर्काः, संदिग्धवाहनानां ड्रोनानां च निरीक्षणार्थ रात्रौ निरीक्षणं कृतम्
प्रयागराजः, 26 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य प्रयागराज-जनपदे गतकिचनदिनेषु ड्रोनसम्बन्धिनि सम्भ्रमः एवं आगामीनववर्षोत्सवानां दृष्ट्या आरक्षकबलसहितम् शुक्रवासरे प्रातःकाले आरक्षका-उपायुक्तः गंगानगरस्य कुलदीपसिंहगुनावत् निर्देशानुसार संदिग्धानां अन
नगर में गुरूवार रात एवं शुक्रवार भोर को पुलिस एलर्ट का छाया चित्र


नगर में गुरूवार रात एवं शुक्रवार भोर को पुलिस एलर्ट का छाया चित्र


नगर में गुरूवार रात एवं शुक्रवार भोर को पुलिस एलर्ट का छाया चित्र


प्रयागराजः, 26 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य प्रयागराज-जनपदे गतकिचनदिनेषु ड्रोनसम्बन्धिनि सम्भ्रमः एवं आगामीनववर्षोत्सवानां दृष्ट्या आरक्षकबलसहितम् शुक्रवासरे प्रातःकाले आरक्षका-उपायुक्तः गंगानगरस्य कुलदीपसिंहगुनावत् निर्देशानुसार संदिग्धानां अन्वेषणार्थ वाहनचेकिंग्-अभियानं आयोजितम्।

आरक्षकसक्रियता परीक्षणाय प्रयागराजनगरस्य, गंगानगरस्य, यमुनानगरस्य च क्षेत्रेषु, समस्त-थानाक्षेत्रेषु संदिग्धवाहनानां निरीक्षणं कृतम्। निरीक्षणकाले कालीफिल्म्, हूटरादयः अपि अवरुद्धाः। संवेदनशीलस्थलेषु रात्रौ ड्रोनविमानानां दृष्ट्यै तथा आरक्षक-सतर्कतां परीक्षणाय वाहनचेकिंग् अभियानं प्रवृत्तम्।

आरक्षकाउपायुक्तः गंगानगरम् कुलदीपसिंहगुनावत् उक्तवन्तः यत् शारदीय-नवरात्रः दशहरा च दृष्ट्या, नगरस्य प्रमुखचौराहेषु, कस्बेषु, जनसमूहयुक्तेषु सार्वजनिकस्थलेषु पैदल-पहरा पुलिसदलैः क्रियते। एवं च, पुलिसकृते कानूनव्यवस्थायाः निरीक्षणं अपि कृतम्।

नगरस्य आरक्षकायुक्ताः कर्नलगञ्ज, झूंसी, धूमनगञ्ज, गंगानगर क्षेत्रेषु, सहायकआयुक्ताः सोरांव, फूलपुर, थरवई, हण्डिया च स्वकीय-क्षेत्रेषु एषः अभियानं प्रवर्तितवन्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता