Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 26 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य प्रयागराज-जनपदे गतकिचनदिनेषु ड्रोनसम्बन्धिनि सम्भ्रमः एवं आगामीनववर्षोत्सवानां दृष्ट्या आरक्षकबलसहितम् शुक्रवासरे प्रातःकाले आरक्षका-उपायुक्तः गंगानगरस्य कुलदीपसिंहगुनावत् निर्देशानुसार संदिग्धानां अन्वेषणार्थ वाहनचेकिंग्-अभियानं आयोजितम्।
आरक्षकसक्रियता परीक्षणाय प्रयागराजनगरस्य, गंगानगरस्य, यमुनानगरस्य च क्षेत्रेषु, समस्त-थानाक्षेत्रेषु संदिग्धवाहनानां निरीक्षणं कृतम्। निरीक्षणकाले कालीफिल्म्, हूटरादयः अपि अवरुद्धाः। संवेदनशीलस्थलेषु रात्रौ ड्रोनविमानानां दृष्ट्यै तथा आरक्षक-सतर्कतां परीक्षणाय वाहनचेकिंग् अभियानं प्रवृत्तम्।
आरक्षकाउपायुक्तः गंगानगरम् कुलदीपसिंहगुनावत् उक्तवन्तः यत् शारदीय-नवरात्रः दशहरा च दृष्ट्या, नगरस्य प्रमुखचौराहेषु, कस्बेषु, जनसमूहयुक्तेषु सार्वजनिकस्थलेषु पैदल-पहरा पुलिसदलैः क्रियते। एवं च, पुलिसकृते कानूनव्यवस्थायाः निरीक्षणं अपि कृतम्।
नगरस्य आरक्षकायुक्ताः कर्नलगञ्ज, झूंसी, धूमनगञ्ज, गंगानगर क्षेत्रेषु, सहायकआयुक्ताः सोरांव, फूलपुर, थरवई, हण्डिया च स्वकीय-क्षेत्रेषु एषः अभियानं प्रवर्तितवन्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता