Enter your Email Address to subscribe to our newsletters
नवदेहली, 26 सितम्बरमासः (हि.स.) राष्ट्रपतिः द्रौपदी मुर्मू शुक्रवासरे भूविज्ञानक्षेत्रे उत्कृष्ट-योगदानस्य कृते राष्ट्रिय-भूविज्ञान-पुरस्कारान् 2024 प्राददात्।
राष्ट्रपतिभवनस्य सांस्कृतिककेन्द्रे आयोजिते कार्यक्रमे भाषणं कुर्वन् राष्ट्रपतिः अवदत् यत् मानवसंस्कृतेः विकासे खनिजानां महत्त्वपूर्णं पात्रम् अस्ति इति। पृथिव्याः गर्भस्थानि खनिजानि मानवजीवनस्य पोषणं कुर्वन्ति, अस्माकं व्यापारस्य उद्यमस्य च आकारं च कल्पयन्ति। शिलायुगः, कांस्ययुगः, लोहयुगः च-मानव-संस्कृतेः विकासस्य प्रमुखाः सोपानानि, खनिजानां नाम्ना नामाङ्कितानि सन्ति। लोह-अङ्गार-इत्यादीनां खनिजानां विना औद्योगिकीकरणं अकल्प्यं स्यात्।
राष्ट्रपतिः अवदत् यत् खननं आर्थिकवृद्धेः कृते संसाधनानि प्रददाति, विशाल-रोजगार-अवसरान् च कल्पयति। परन्तु अस्य उद्योगस्य स्थानीयनिवासिनां विस्थापनम्, वननशीकरणं, वायु-जल-प्रदूषणम् इत्यादीनि अनेकानि प्रतिकूलप्रभावानि अपि सन्ति। सः अवदत् यत् एतेषां प्रतिकूलप्रभावान् न्यूनीकर्तुं खननप्रक्रियायाः समये सर्वाः नियमाः कठोरतया पालयितव्याः इति। स्थानीयनिवासिनां वन्यजीवानां च न हानिः भवेत् इति निश्चेतुं खन्याः बन्धने समुचितप्रक्रियाः अपि अनुसरितव्याः।
राष्ट्रपतिः अवधानं दत्तवान् यत् अस्माकं देशः त्रिभिः पार्श्वैः समुद्रैः परिवेष्टितः अस्ति इति। एतेषां समुद्राणां गभीरेषु अनेकानां बहुमूल्यानां खनिजानां निक्षेपाः सन्ति। राष्ट्रस्य विकासाय एतेषां संसाधनानां उपयोगे भूविज्ञानिनः महत्त्वपूर्णां भूमिकां निर्वहन्ति। सः भूवैज्ञानिकान्, समुद्रीय-जैवविविधतायाः हानिं न्यूनीकर्तुं, राष्ट्रस्य हिताय समुद्रान्तर्गत-संसाधनानां दोहनं कर्तुं शक्याः प्रौद्योगिकीः विकासयितुं उद्बुद्धवान्।
राष्ट्रपतिः अवदत् यत् भूवैज्ञानिकानां भूमिका केवलं खनने एव सीमितं नास्ति इति। ते भू-पर्यावरण-सुस्थिरतायां खननस्य प्रभावस्य विषये अपि अवधानं दातुम् अर्हन्ति। मूल्यवर्धनार्थं, खनिज-उत्पादानां अपव्ययस्य न्यूनीकरणे च तन्त्रज्ञानस्य विकासः उपयोगः च आवश्यकः अस्ति। सुस्थिर-खनिज-विकासाय एतत् महत्त्वपूर्णम् अस्ति। सः प्रसन्नः आसीत् यत् खनि-मन्त्रालयः सुस्थिरतायै नवान्वेषणाय च प्रतिबद्धः अस्ति तथा च खनन-उद्यमे ए.आई ., यन्त्र-अधिगम-ड्रोण-आश्रितः सर्वेक्षणं च प्रवर्धयति। खन्याः अवशिष्टेभ्यः बहुमूल्यानि तत्त्वानि सङ्गृहीतुं मन्त्रालयेन कृताः उपायाः अपि सः प्रशंसत्।
राष्ट्रपतिः अवदत् यत् दुर्लभ अर्थ तत्वः (आर.ई.ई.) इतीमानि आधुनिक-तन्त्रज्ञानस्य आधारभूताः सन्ति इति। ते दूरवाणी-यन्त्रैः विद्युत-वाहनैः आरभ्य रक्षा-प्रणालीं स्वच्छ-ऊर्जा-उपायान् यावत् सर्वं शक्तिं प्रददति। वर्तमानस्य भू-राजनैतिक-स्थित्याः दृष्ट्या, भारतं तेषां उत्पादने स्वावलम्बी भवितुम् अर्हति। विकसितभारतस्य लक्ष्यं साधयितुं, राष्ट्रियसुरक्षां सुनिश्चितुं च एतत् अत्यन्तं महत्त्वपूर्णम् अस्ति। सः अधोरेखितवान् यत् दुर्लभाः पृथिव्याः तत्त्वानि दुर्लभानि इति न मन्यन्ते यतः ते दुर्लभानि सन्ति, अपितु तेषां परिष्करणेन तान् उपयोगीकर्तुं प्रक्रिया अत्यन्तं जटिलम् अस्ति इति। सः अवदत् यत् इयं जटिलप्रक्रिया सम्पादयितुं स्वदेशीय-तन्त्रज्ञानस्य विकासः राष्ट्रिय-हिताय महत् योगदानं भविष्यति इति।
हिन्दुस्थान समाचार / Dheeraj Maithani