Enter your Email Address to subscribe to our newsletters
चण्डीगढवायुसेनास्थले मिग्–२१ इति युद्धविमानस्य वायुसेनायाः समूहात् विसर्जनकाले भारत–रूसयोः गाढसम्बन्धाः स्मारिताः।
नवदेहली, २६ सितम्बरमासः (हि.स.)। रक्षामन्त्रीराजनाथसिंहेन अद्य चण्डीगढवायुसेनास्थले मिग्–२१ इति युद्धविमानस्य वायुसेनायाः बेडात् विसर्जनकाले भारत–रूसयोः गाढसम्बन्धाः स्मारिताः। सः अवदत्—“यदा वयं मिग्–२१ इत्यस्मै तस्याः सञ्चालनयात्रायाः समापनं कुर्मः, तदा मम मन्ये वयं तस्मै अध्यायाय नमः कुर्मः, यः केवलं भारतीयवायुसेनायाः इतिहासे न, अपि तु समग्रे सैन्यविमानयात्रायाम् अपि स्वर्णाक्षरैः लिखितः भविष्यति।”
तेन उक्तम्—“रूसस्य सहयोगेन निर्मितं मिग्–२१ भारतीयसैन्यविमानयात्रायाम् अनेकानि गौरवक्षणानि दत्तवान्। अस्य योगदानं न कस्यचित् केवलस्य युद्धस्य वा घटनेः सीमितम्। १९७१–युद्धात् आरभ्य कार्गिलयुद्धपर्यन्तं, बालाकोट्–आकाशाघातात् आरभ्य ऑपरेशन–सिन्दूरपर्यन्तं, न कश्चिदपि क्षणः आसीत् यत्र मिग्–२१ अस्माकं सेनानाम् अप्रतिहतं बलं न दत्तवान्।”
“१९७१–युद्धं कः विस्मर्तुं शक्नुयात्? यदा मिग्–२१ विपरीतस्थितिषु अपि ढाका–गवर्नर्–गृहं आक्रम्य तस्य युद्धस्य परिणामरेखा एव तदा रचितवान्। इतरेषु अवसरेषु अपि मिग्–२१ स्वस्य निर्णायकशक्तिं सप्रमाणं प्रदर्शितवान्।”
तेन उक्तम्—“स्वातन्त्र्यकालात् आरभ्य अद्यपर्यन्तं भारतीयवायुसेनायाः वीराः राष्ट्रस्य रक्षणाय यत् शौर्यं पराक्रमं च दर्शितवन्तः, तत् प्रेरणादायकम्। तस्यां यात्रायां मिग्–२१ अपि महत् योगदानं कृतवान्। विश्वस्य सैन्यविमान-इतिहासे एवमेकं युद्धविमानं न अभवत्, यत् एतेन प्रकारेण विशालसंख्यायां निर्मितम्। सर्वत्र लोके ११,५०० अधिकानि मिग्–२१ विमानानि निर्मितानि, तेषु प्रायेण ८५० विमानानि भारतीयवायुसैनायाः अङ्गानि आसन्। एषा संख्या एव अस्य युद्धविमानस्य लोकप्रियता–विश्वसनीयता–बहुमुखशक्तीनां साक्ष्यम्।”
भारतरूसयोः गाढसम्बन्धान् स्मारयन् सः अवदत्—“अयं विमानः ऐतिहासिकेषु अभियानेषु सर्वदा तिरङ्गध्वजस्य गौरवं वर्धितवान्। अतः एषः क्षणः सामूहिकस्मृतिषु, राष्ट्रीयगर्वे च, यथार्थतः मङ्गलः। एषः अवसरः साहसस्य बलिदानस्य च यात्रायाः अपि स्मरणीयः। अस्माकं संस्कृति–संस्कारा एव वदन्ति यत् केवलं मनुष्येभ्यः न, यः यः वस्तुः अस्माकं जीवनं किञ्चित् योगदानं दत्तवान्, तस्मै अपि सम्मानं दातव्यम्। अतः मिग्–२१ अस्माकं शक्तेः प्रतीकः आसीत्, तस्य सम्मानं कथं न दद्याम?”
तेन पुनः उक्तम्—“एषः केवलं युद्धविमानः न, अपि तु अस्माकं परिवारसदृशः अङ्गः आसीत्, यत्र अस्माकं गाढः अनुरागः आसीत्। अस्माकं आत्मविश्वासं रणनीतिं च दृढीकृत्य अस्मान् वैश्विकमञ्चे प्रतिष्ठितवान्। अस्य विशेषता आसीत् यत् सदा तांत्रिकरीत्या सम्यक् कृतः। त्रिशूल्, विक्रम्, बादल्, बाइसन इत्यादि नामभिः अपि ख्यातः। निवृत्तिसमये अपि उन्नतस्वरूपेण आसीत्। तस्मै हिन्दुस्तान–एयरॉनॉटिक्स–लिमिटेड् अपि प्रशंसनीयः, यत् तेन रडार्–एवियोनिक्सादिभिः सततं परिष्कृतः।”
तेन उक्तम्—“मिग्–२१ विषये प्रायः कथ्यते—भारतीयवायुसेना षष्टिवर्षप्राचीनं विमानं उड्डायति। परन्तु अद्य अस्य विसर्जनसमये स्पष्टीकर्तव्यं यत् १९६०–७० दशके प्राप्तानि विमानानि प्राचीनकाले एव सेवायाः बहिर्गतानि। ये विमानानि अद्यापि अस्माभिः प्रचालितानि, तानि चत्वारिंशद्वर्षप्राचीनानि। एषा कालमर्यादा एवमाकाशयानानाम् मानकानुसारं सामान्यः। १९५०–दशके अस्य यः रूपन्यासः अभवत्, सः तदा तन्त्रज्ञानस्य दृष्ट्या श्रेष्ठः। अनुवर्त्ये समये उत्तमानि रडार्संस्थानानि, नाना–मिसाइला:, विस्फोटकाः च संयोजिताः। तेन एव अस्य विमानस्य दीर्घकालपर्यन्तं वायुसेनायाः विश्वासः मानः च प्राप्तः।”
---
हिन्दुस्थान समाचार / Dheeraj Maithani