सात्विक ग्रीनशक्तिः आईपीओ निवेशकाः निराशिताः,भवनयोजनोत्तरं बिकवाल्याः प्रणोदः
नवदिल्ली, 26 सितंबरमासः (हि.स.)।सौर–प्रारूप–निर्माणसंस्था सात्विक्–ग्रीन–एनर्जी–संस्थाः अंशाः अद्य शेयर्स्–आपणस्य प्रारंभे दुर्बलप्रवेशं कृत्वा तस्य आईपीओ–निवेशकान् निराशयन्ति। आईपीओ अन्तर्गताः कम्पनी–प्रत्यंशाः ४६५ रूप्यकाणां मूल्ये निर्गताः आसन्। अ
सात्विक ग्रीन एनर्जी की फ्लैट लिस्टिंग के बाद बना बिकवाली का दबाव


नवदिल्ली, 26 सितंबरमासः (हि.स.)।सौर–प्रारूप–निर्माणसंस्था सात्विक्–ग्रीन–एनर्जी–संस्थाः अंशाः अद्य शेयर्स्–आपणस्य प्रारंभे दुर्बलप्रवेशं कृत्वा तस्य आईपीओ–निवेशकान् निराशयन्ति। आईपीओ अन्तर्गताः कम्पनी–प्रत्यंशाः ४६५ रूप्यकाणां मूल्ये निर्गताः आसन्। अद्य बीएसई–सूचने तस्य सूचीकरणं समीपं ५ रूप्यक–छूटेन ४६० रूप्यकं मूल्ये जातम्, एनएसई–सूचने तु अपरिवर्तिते ४६५ रूप्यकं मूल्ये जातम्। सूचीकरणानन्तरं विक्रयभारस्य कारणेन एषः शेयरः अधिकं अवनतिं प्राप्नोत्। प्रथमद्वौ कर्मघण्टेऽनन्तरं, प्रातः ११:१५ वादने संस्थानां अंशाः ४५३.१५ रूप्यकं मूल्ये क्रीडन्ति स्म। एतेन प्रकारेण अद्यापि कारोबारे कम्पनी–आईपीओ–निवेशकानां २.५५ प्रतिशतस्य हानिः जातः।

सात्विक्–ग्रीन–शक्ति–संस्थायाः ९०० करोड़् रूप्यकाणां आईपीओ १९–२३ सितम्बरमध्ये सब्स्क्रिप्शनाय उद्घाटितः। एतेषु निवेशकैः उत्तमः प्रत्युत्तरः प्राप्तः, यतः एषः ओवरऑल् ६.९३–गुणं सब्स्क्राइब् अभवत्। एतेषु क्वालिफाइड्–इन्स्टिट्यूशनल्–बायर्स् (क्यूआईबी)–आवंटित–अंशः ११.४१–गुणं सब्स्क्राइब् अभवत्। नॉन–इन्स्टिट्यूशनल्–निवेशकाणां (एनआईआई) आवंटित–अंशे १०.५७–गुणं सब्स्क्रिप्शनं अभवत्। तथैव रिटेल्–निवेशकाणां आवंटित–अंशे २.८१–गुणं, कर्मकराणां (एंप्लॉयीज्) आवंटित–अंशे ५.५९–गुणं सहकारोऽभवत्।

अस्मिन आईपीओ अन्तर्गत ७०० करोड़् रूप्यकाणां नवानि शेयराणि निर्गतानि। अन्यतः २ रूप्यक–मूल्ये ४,३०,१०,७५ शेयराः “ऑफर् फॉर् सेल्”–विंडो–मार्गे विक्रयिताः। आईपीओ–नवीन–शेयरविक्रयस्य धनं कम्पनी ओडिशायां गोपालपुरे ४ गीगावाट्–सौर्–पीवी–मॉड्यूल्–निर्माण–संस्थानं स्थापयितुं, प्राचीनऋणभारं कम् कर्तुं, सामान्य–कॉरपोरेट्–उद्देशेषु च व्ययिष्यति।

कम्पनी वित्तीयस्थितिं दृष्ट्वा—प्रॉस्पेक्टस्सूच्यते यत् वित्तीय–स्वास्थ्यं सततं दृढं अभवत्। वित्तवर्षे २०२२–२३ कम्पनी ४.७५ करोड़् रूप्यकाणां शुद्धलाभं प्राप्नोत्, यः वित्तवर्षे २०२३–२४ वृद्धिं कृत्वा १००.४७ करोड़् रूप्यकं अभवत्, वित्तवर्षे २०२४–२५ उड्डीयमानः २१३.९३ कोटिमितं रूप्यकं अभवत्। अस्मिन समये कम्पनी–राजस्वः ८८ प्रतिशत वार्षिक–चक्रवृद्धि–दरः (कंपाउंड् एन्नुअल्–ग्रोथ्–मूल्यं) अनुगतः, २,१९२.४७ कोटिमितं रूप्यकं अभवत्।

एतेषु कालषु कम्पनी–ऋणम् अपि वृद्धिं प्राप्तवान्। वित्तवर्षे २०२२–२३ अन्ते ऋणः १४४.४९ कोटिः, वित्तवर्षे २०२३–२४ अन्ते २६३.४२ क़ोटिः, वित्तवर्षे २०२४–२५ अन्ते ४५८.१० कोटिः रूप्यकं अभवत्।

एतस्मिन् समये कम्पनी–रिजर्व्–सर्प्लस्च दृष्ट्वा—वित्तवर्षे २०२२–२३ अन्ते १६.८९ कोटिः रूप्यकं, वित्तवर्षे २०२३–२४ अन्ते २६३.४२ कोटिः, वित्तवर्षे २०२४–२५ अन्ते ४५८.१० कोटिः रूप्यकम् अभवत्।

------

हिन्दुस्थान समाचार